SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४६ जम्बूद्वीपप्राप्तिसूत्रे णेन प्रपातेन प्रपतति । 'सीओयाणं महाणई जओ पवडई एत्थ णं महं एगा जिन्भिया पण्णत्ता' शीतोदा खल्लु महानदी यतः प्रपतति अत्र खलु महत्येका जिहविका-प्रणाली प्रज्ञप्ता, तस्या मानाचाह-'चत्तारि' इत्यादि। 'चत्तारि जोयणाई आयामेणं पण्णास जोयणाई विक्खंभेणं जोयणं वाहल्लेणं मगरनुहविउद्दसंठाणसंठिया सव्वयइरामई अच्छा' चत्वारि योजनानि आयामेन पञ्चाशतं योजनानि विष्कम्भेण योजनं वाहल्येन मकरमुखविवृत्तसंस्थानसंस्थिता सर्ववजमयी अच्छा प्राग्वत् , अथ कुण्डस्वरूपमाह-'सीओया णं' इत्यादि, 'सीभोया णं महाणई जहिं पवडइ एत्थ णं महं एगे सीओयप्पवायकुडे णाम कुंडे पण्णत्ते, चत्तारि असीए जोयणसए आयामविक्खंभेणं पण्णरस अट्ठारे जोयणसए किंचिविसेसूणे परिक्खेवेणं अच्छे एवं कुंडवत्तव्वया णेयवा जाव तोरणा' शीतोदा खलु महानदी यत्र प्रपतति अत्र खलु महदेकं शीतोदा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , चत्वारि अशीतानि-अशी त्यधिकानि योजनशतानि आयामविष्कम्भेण, पञ्चदश अष्टादशानि अष्टादशाधिकानि योजनशतानि किनिद्विशेषोनानि परिक्षेपेण, अच्छम् एवं कुण्डवक्तव्या नेतव्या यावत् तोरणाः । अत्र कुण्डस्य योजनप्रमाणं हरित्कुण्डतो द्विगुणं वोव्यम् । अथ शीतोदा द्वीपस्वरूपमाह-'तस्स णं सीओयप्पवायकुंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे सीओयदीवे णामं दीवे पण्णत्ते' तस्य खलु शीतादाप्रपातकुण्डस्य बहुमध्यदेशभागः, अत्र अत्रान्तरे खलु महानेकः शीतोदा द्वीपो नाम द्वीप प्रज्ञप्तः, तस्य मानाद्याह-'चउसहि जोयणाई' चतुष्पष्टिं योजनानि 'आयामविक्खंभेणं है और विलकुल निर्मल है (सीओआणं महाणई जहिं पवडई एस्थ णं महं एगे सीओयप्पवायकुण्डे णामं कुण्डे पण्णत्ते) सीतोदा महानदी जहां पर गिरती है वहां पर एक सोतोदाप्रपातकुण्ड कहा गया है (चत्तारि असीए जोयणसए . आयामविखंभेणं पण्णरस अट्ठारे जोयणसए किंचि विसेसणे परिक्खेवेणं अच्छे, एवं कुण्डवत्तव्वया णेयव्वा) ४८० योजन का इसका आयाम और विष्कम्भ है तथा कुछ कम १५१८ योजन का इसका परिक्षेप है यह बिलकुल स्वच्छ है इस प्रकार से यहां कुण्डके सम्बन्धकी वक्तव्यता कह लेनी चाहिये (तस्सणं सीओअप्पवायकुण्डस्त बहमज्झदेसभाए एस्थ णं मह एगे सीओं अदीवे णामं दीये पण्णत्त) इस सीतोदी प्रपातकुण्ड के ठीक बीच भाग में एक आणं महाणाई जहिं पक्डइ एत्य णं महं एगे सीओयप्पवाय कुंडे णाम कुडे पण्णत्ते' संत भी नही नयां ५ छ त्यां 28 सीता प्रपात नाम मावस छ, 'चत्तारि असीए जोयणसए आयामविक्खंभेणं पण्णरस अट्ठारे जोयणसए कि चिविसेसूणे परिक्खेवेणं अच्छ कुण्डवत्तब्धया णेयव्या' ४८० योजन प्रभार सनी मायाम मे faga छ तभा 303 કમ ૧૫૧૮ જન એટલે એને પરિક્ષેપ છે. એ સર્વથા સ્વચ્છ છે. આ પ્રમાણે અહીં दु समधी तव्यता सम सेवी ने. 'तस्स णं सीओअप्पवायकुंडस्स बहुमज्झ देसभाए एस्थ णं महं एगे सीओअदीवे णामं दी। पण्णत्ते' से सीता प्रात ना 815 मय
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy