SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १४ हरिवर्पक्षेत्रनिरूपणम् । नेतव्या ज्ञानविषयता प्रापणीया ज्ञेयेन्यर्थः. अथ हरिवर्पनामार्थ पिपृच्छिघुराह-'से केणटेणं भंते !' इत्यादि । ‘से केणटेणं भंते ! एवं बुच्चइ हरिवासे २ ?' अथ केनार्थेन भदन्त ! एवमुच्यते-हरिवर्प हरिवर्षम् , भगवानाह-'गोयमा !' हे गौतम ! 'हरिवासे णं वासे मणुया अरुणा अरुणोभासा सेया णं संखदलसण्णिकासा हरिवासे य इत्थ देवे महिद्धीए जाव पलिओवमट्टिईए परिवसइ, से .तेणटेणं गोयमा ! एवं बुच्चई" उत्तरसूत्रे हरिव खलु वर्षे मनुजा:-मनुष्याः अरुणाः-रक्तवर्णाः, अरुणं च किमपि चीनपिष्टादिकं वस्तु समीपवर्तिनि पदार्थेऽनास्वरतयाऽरुणप्रकाशं न तथेत्याह-अरुणावभासाः रक्तावभासनकारिणः केचिच्च श्वेताः शुक्लवर्णाः खलु ते कीदृश श्वेतवर्णाः ? इत्याह-शङ्खदल-सन्निकाशाः शङ्कखण्डसदृशा इति तद्योगात्क्षेत्रमिदं हरिवर्षाच्यते, अत्र हरिशब्दं सूर्यचन्द्रोभयपरः तथा यत् सूर्यवदरुणाः चन्द्रवच्छ्वेतास्तत्र मनुष्याः सन्तीति पर्यवसितम् , एवं तद्वत् अरुणावभासाः श्वेतावभासाः, हरय इव हरयो मनुष्याः , हरिशब्दस्य हरिसदृशे लक्षणयाऽभेदः, ततश्च हरिसदृश मनुष्ययुक्तस्वाक्षेत्रं हरय इति व्यवहियते, हरयश्च तद्वपं चेति हरिवषम् यदा च तादृशमनुष्ययोगाद् हरिशब्दः क्षेत्रार्थे वर्तते तदा क्षेत्राणां बहुत्व स्वभावाद् बहुवचनान्तः प्रयुज्यते 'यथा हरयो विदे. हाश्च पश्चालादि तुल्या इति, यद्वा हरिवर्प नामाऽत्र देव आधिपत्यं परिपालयति तेन तधोगादपि हरिवर्ष नाम वर्षमुच्यते ॥०१४॥ दिशामें है (से केणटेणं भंते ! एवं वुच्चह हरिवासे हरिवासे) हे भदन्त ! आप ऐसा किस कारण से कहते हैं कि यह क्षेत्र हरिवर्ष है ? अर्थात् इस क्षेत्र का ऐसा नाम होने का क्या कारण है ? उत्तर में प्रभु कहते है-(गोयमा! हरिवासे णं वाले मणुया अरुणा, अरुणो मासा, सेया णं संखदलसण्णिकासा हरिवासेय इत्थ देवे महिदिए जाव पलिओवमठिइए परिवसइ) हे गौतम ! हरिवर्षक्षेत्र में कितनेक मनुष्य अरुणवर्ण वाले हैं और अरुण जैसा ही उनका प्रतिभास होता है, तथा-कितनेक मनुष्य शके खण्ड के जैसे श्वेतवर्ण वाले हैं इस कारण इनके योग से इस क्षेत्र का नाम 'हरिवर्ष' ऐसा कहा गया है, यहां हरिशब्द सूर्य एवं चंद्र इन दोनों को सूचित करने वाला है, अत: कितनेक 'से केणद्वेण भंते ! एवं बुच्चइ हरिबासे हरिवासे' 3 मत ! मा५ यो प्रमाणे ॥ यथा કહે છે કે આ ક્ષેત્ર હરિવર્ષ છે? એટલે કે આ ક્ષેત્રનું નામ હરિવર્ષ શા કારણથી રાખपाम मावस छ? नाममा प्रा छ-'गोयमा! हरिवासेणं वासे मणुया, अरुणा अरुण्णोभ.सा, सेयाण संखदलसण्णिकासा हरिवासेय इत्थ देवे महि द्धिए जाव पलिओवमठिइए परिवसई गौतम। विष क्षेत्रमा टा भासे २५२१ वर्ष या छ भने અરુણ જેવું જ તેમનું પ્રતિભાસન હોય છે, તેમજ કેટલાક માણસે શંખના ખંડ જેવા श्वेत पाया छ मेथी मेमना योगयी २॥ क्षेत्रनु नाम 'हरिवर्प' मा वामां मावत छ, मही 'हरि' ४ सूर्य मन यो भन्ने सूयित ४२ छ. मेथी सा ल. १७
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy