SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथानन्तरोक्तं क्षेत्रं निपधनामक वर्षधरपर्वता दक्षिणस्यां दिश्युक्तं तत्र निषधः क्यास्तीति पृच्छति - 'कहि णं भंते ! 'जंबुद्दीवे' इत्यादि । मूलम् - कहि oणं भंते ! जंबुद्दीवे दीवे णिसहे णामं वासहरपव्वए पण्णत्ते ?, गोयमा ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्त. रेणं पुरस्थमलत्रणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरस्थि मेणं एत्थ णं जंबुद्दीवे दीवे सिहे णामं वासहरपव्यय पण्णत्ते, पाईणपडीणायए उदीर्णदाहिणविच्छिपणे दुहा लवणसमुदं पुढे पुरथिमिलाए जाव पुढे पच्चत्थिमिल्लाए जाव पुढे, चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउगसयाई उव्वेहेणं सोलस जोयणसहस्लाई अटु य वायाले जोयणसए दोणिय एगूणवीसइभाए जोयणस्स विक्खंभेणं, तस्स वाहा पुरस्थिमपच्चत्थिमेणं बीसं जोयणसहस्साई एगं च पण्णटुं जोपणसर्व दुणिय एगूणवीसईभाए जोयणस्स अद्वभागं च आयामेणं, तस्स जीवा उत्तरेणं जात्र चउणवई जोयणसहस्साइं एवं व छप्पण्णं जोयणसयं दुष्णिय एगूणवीसड़भाए जोयणस्स आयामेणं ति, तस्स धणुं दाहि णें एगं जोयणसय सहस्से चउवीसं च जोयणसहस्साइं तिण्णिय छायाले जोयणसए णत्रय एगूणवीसइभाए जोयणस्स परिक्खेवेणं, रुयगसंठाणसंठिए सव्वतवणिजमए अच्छे, उभओ पासिं दोहिं परमवरवेइयाहिं दोहिं य वणसंडेहिं जाव संपरिक्खित्ते, णिसहस्स णं वासहरपव्यग्रस्त उपि बहुसमरसणिज्जे भूमिभागे पण्णत्ते, जात्र आसर्यति संयंति, तस्स णं बहुसमरमणिजइस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिर्गिछि दहे णामं दहे पण्णत्ते, पाईणपडीणायए उदीणदाहिण विच्छिणे चत्तारि जोयणसहस्साइं आयामेणं दो जोयणसहस्साइं विक्खंभेणं दस जोयणाई उब्वेणं अच्छे सम्हे रययामयकूले, तस्स णं तिगिच्छिदहसूर्य के जैसे अरुण और कितनेक चन्द्र के जैसे श्वेत यहां मनुष्य है ऐसा भाव इस कथन का पुष्ट होता हैं । (से तेणद्वेणं गोयमा ! एवं बुच्चइ) अर्थ स्पष्ट है ॥ १४ ॥ મનુષ્યો અહીં સૂર્યાં જેવા અરુણ અને કેટલાક ચન્દ્ર જેવા શ્વેત મનુષ્ચા અહી' વસે છે આ જાતના ભાવ આથનથી પુષ્ટ થાય छे. 'से तेणटुणं गोयमा ! एवं वुच्चइ ' समर्थ स्पष्ट है ॥ सु. १४ ॥ १३०
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy