SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे टापातिवृत्तवैताढन्यपर्वतोपरि अरुणः अरुणनामशः देवः प्रतिवसति इति विशेषः तत्र खल्लु क्षुद्र क्षुद्रा वापीए पुष्करिणीपु दीपिकालु गुञ्जालिकाछु सर पक्तिकालु सरः सर:-पङ्क्तिकासु विलपङ्क्तिपु बहूनि उत्पलानि कमलानि यावत् यावत्पदेन-“झुमुदनुभग सौगन्धिकपुण्डरीक शतपत्रसहस्रपत्राणि फुल्लानि केसरोपचितानि विकटापातिमानी" इत्येपो सङ्ग्रहोवोध्या, एपां व्याख्या १० पृष्टे गता, विकटापातिवर्णाभानि विकटापातिनो यो वर्णस्तस्य आमा क्रान्तिरिवाऽऽभा येषां तानि तथा पूर्व देवभेदप्रदर्शनायारुणस्य देवस्योपादानम् अधुना तस्य वर्णनाय तदधिष्ठातृदेव उच्यते-अरुणश्चात्र देवः अत्र अस्मिन् विकटापातिवृत्तवैताठ्यपर्वते अरुणः-तन्नामा देवः तदधिष्ठातृदेवः परिवसतीत्यग्रिमेण सम्बन्धः, स कीदृशः इत्याह महद्धिकः, एतदुपलक्षणम् तेन 'महाद्युतिका, महावलः, महायशाः महासौख्यः, महानुभावः पल्योपमस्थितिकः" इत्येप सङ्ग्रहः, एपां व्याख्याऽएमसूत्राद्वोध्या, एवम् अनेन प्रकारेण यावद्दक्षिणेन राजधानी मेरो दक्षिणस्यां दिशि राजधानी पर्यन्तवर्णनपद्धतिः में और उसके वर्णन में अन्तर है 'वहां पर छोटी बडी वापिकाएं, पुष्करिणियां दीपिका, गुंजालिका, आदि जलाशय हैं उनमें अनेक उत्पल, कमल, कुमुद, सुभग, सोगंधिक पुण्डरीक, शतपत्र, सहस्त्रपत्र आदि सदा प्रफुल्लित रहते हैं और इन सबकी प्रभा विकटापाती के वर्ण जैसी ही है यही सब कथन यहां यावत्पद से गृहीत हुआ है यहां जो 'ण वरं अरुणोदेवो' ऐसा पहिले कहकर के भी जो पुनः 'अरुणे य इत्थदेवे' ऐसा पाठ कहा है वह इसके वर्णन के निमित्त कहा है पहिले का पाठ शब्दापाती वृत्तवैताढय के और विकटापाती वृत्तवैताढय के वर्णन में अन्तर प्रदर्शित करने के लिए कहा गया है-यह अरुण नामक देव महर्दिकदेव हैं उपलक्षणसे यह महाधुनिक, महाललिष्ठ, महायशस्वी, महासुखसंपन्न और एक पल्योपम की स्थितिवाला हैं इसकी राजधानी मेरुकी दक्षिण णेयव्वा' ५२'तु मे विटापाती वृत्तवैतादय पतनी 6५२ २.२ नामे हे न छे. એજ એના વર્ણનમાં તેનાં કરતાં વૈશિર્યો છે, ત્યાં નાની-મોટી વાપિકાઓ, પુષ્કરિણીઓ દીધિકાઓ, શું જાલિકાઓ વગેરેના રૂપમાં જલાશ છે. તે સર્વમાં અનેક ઉત્પલે, કમળો, કુમુદ, સુભગો, સોગંધિ, પુંડરીકે, શતપત્ર, સહસ્ત્રપ વગેરે સર્વદા પ્રફુલ્લિત રહે છે અને એ સર્વની પ્રભા વિકટાપાતીના વણ જેવી જ છે. એ બધું કથન ચાવત ५४थी गृहीत येत छ. महीरे ‘णवरं अरुणो देवो' से परखा ४न ४ी परे पुन: 'अरुणे य इत्थ देवे०' मेवे 48 वामां आवे छे, सना शुनना भित्ते ४વામાં આવેલ છે. પહેલા પાઠ શબ્દાપાતી વૃત્તતાયના અને વિકટાપાતી વૃતાઢ્યના વર્ણનમાં અન્તર પ્રદર્શિત કરવા માટે કહેવામાં આવેલ છે. એ અરુણ નામક દેવ મહાદ્ધિક દેવ છે. ઉપલક્ષણથી એ મહાતિક, મહાબલિષ્ઠ, મહાર સ્વી, મહામુખસંપન્ન અને એક પલ્યોપમ જેટલી સ્થિતિવાળો છે, એની રાજધાની મેરુની દક્ષિણ દિશામાં છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy