________________
१८२
आवश्यकसुत्रस्य
-
-
-
-
-
त्वनुपदमेवोक्ता, 'लोहफसाएण' लोमोऽभिकाक्षा, अथवा ' लुभ्यते व्याकुलीक्रियत आत्माऽनेनेति लोभा, स चासौ कपायच लोमकपायस्तेन, 'पडिकमामि' प्रतिक्रामामि, काभिः १ 'चऊहिंचतसमिः, 'सण्णार्हि' सज्ञानानि-सना, सज्ञायते जीवस्तचेष्टाविशेपो वा याभिरिति सज्ञा अमिलापविशेषरूपास्ता भिराचद्वारा 'योऽतिचारः कृत' इत्यादिसम्बन्धः माग्मत् । तद्भेदानाह'आहार' इति 'आहारसणाए' आहारणमाहारस्तद्विपया सज्ञाऽऽहारसनाः क्षुद्वेदनीयोदयेन कवलापभिलापस्वरूपाऽऽत्मपरिणतिविशेपस्तया, 'भय सण्णाए' भय भीतिस्तद्विपया सज्ञा भयसज्ञा तया 'मेहुणसण्णाए' मिथुन स्त्रीपुसौ तत्कर्म मेथुन तद्विपया सज्ञा मैथुनसा च्यादिवेदोदयरूपा तया, 'परिग्गहसण्णाए' परि-समन्ताद् गृह्यते स्वीक्रियत इति परिग्रह., यद्वा परिग्रहण परिग्रहस्तद्विपया सज्ञा परिग्रहसज्ञा लोभजन्याऽऽत्मपरिणतिविशेपस्तया । 'पडिकमामि' प्रतिक्रामामि, 'चर्हि' चतसृभिः, 'विवहाहि' विविरुद्धाः सयमविराधस्त्वेन कथा वचनरचनावल्यः विकथास्ताभिस्तद्वारेत्यर्थ 'यो मये' त्यादिसम्बन्धः माग्वदेव । तदेव विकथाचतुष्टयमाह-'इथि०' इति। 'इत्यिकहाए' स्त्रीणा कथा स्त्रीकथा तया, इय च स्त्रीकथा जाति-कुल-रूप-नेपथ्य-भेदा चतुर्दा, तत्र जात्या स्त्रीकथा, यथा--
'मृते पत्यौ दुःखदग्धा, धिगस्तु ब्राह्मणी सदा। धन्या शूदैव याऽऽप्नोति, अजीवकी चेष्टा जानी जाय ऐसी आहार-भय-मैथुन-तथा परिग्रहरूप सज्ञा के कारण और स्त्रीकथा, भक्तकथा, देशकथा तथा राजकथा स्प चार विकथाओं के कारण जो कुछ अतिचार किया गया हो तो उससे मै निवृत्त होता हूँ।
इनमें 'स्त्रीकथा' जाति कुल रूप और नेपथ्य के भेदसे માયા અને તેમના કારણે, જેના વડે જીવ અને અજીવની ચેષ્ટા જાણવામાં આવે એવી આહાર, ભય, મૈથુન તથા પરિગ્રહ રૂપ સત્તાના કારણે, અને સ્ત્રીકથા, ભકતકથા, દેશથા, તથા રાજકથા રૂપ ચાર વિકથાઓ કરવાના કારણે જે કઈ અતિચાર થયા હોય તે તેમાથી હુ નિવૃત્ત થાઉં છું
એમાં સ્ત્રીકથા જાતિ કુલ રૂપ અને નેપચ્ચેના ભેદથી ચાર પ્રકારની છે, १- 'लुभ विमोहने' 'विमोहनमाकुलीकरण'-मिति सिद्धान्तकौमुदी ।