________________
. राजप्रश्नीयसो
प्रज्ञप्तः । 'मुहमंडववत्तत्रया जाब दारा भूमिभागा उल्लोया' तेक्षागृहमण्डपवक्त व्यता मुखमण्डपवक्तव्यतातुल्या बोध्या । तथा-द्वाराणि, द्वारवर्णन, भूमिभागाःभूमिभागवर्णनम्, उल्लोकाः-उल्लोकवर्णनं च पूर्ववद्. बोध्यम् ॥ म० ७२ ।।
सम्मति वहुलमरमणीयभूमिभागबहुमध्यदेशभागस्थितं अक्षपाटकम्, अक्षपाटकस्थितानि वस्तूनि च प्रतिपादयितुमाह- ....
- मूलम्---तेसि णं बहुसामरमणिजीणं भूमिभागाणं बहुमज्झदेसलाए पत्तेयं पत्तेयं वइरामए अखाडए पण्णते। तेसि णं. वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं पत्तयं मणिपेढिया पण्णता। ताओ णं मणिपेढियाओ अट्र जोयणाइ आयामवि. ..
खंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छा। जार पडिरूवाओ। तालिणं मणिपेढियाणे उरि पत्तेयं पत्तेयं सीहासणे पण्णत्ते। सीहासण वणओ सपरिवारो। तेसि णं पेच्छाघरमं. डवाणं उरि अटू मंगलगो झयां छत्ताइच्छत्ता तेसि णं पेच्छाघर: मंडवाणं पुरओ पत्तयं पत्तेयं मणिपेढिया पपणत्ता। ताओ णं मणिपेढियाओ सोलस जोयणाई आयामविक्खंभेणं अटूजोयणाइ बाहलेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ। तालि णं उवरिं पत्तेयं पत्तयं थभे पण्णत्ते! ते णं थभा सोलस जोयणाई आयामवि. क्खंभेणं, साइरेगाई सोलस जोयणाई उठें उच्चत्तणं, सेया संखंक 'ईहामृगपभ' इत्यादि द्वारवर्णन से लगाकर वनमाला वर्णनतक का जो वर्णनपाठ है वह सव ५४वें सत्र से लेकर ५९वे सूत्रं तक का यहां ग्रहण करना चाहिये ऐसा फहा. गया है। मू७२ ॥ तेना दारानु न ४यु छ. 'ईहामृग वृपभ' पोरे द्वार व नथी भांडीन 'वनमोला' વર્ણન સુધીનાં જે વર્ણનપાઠ છે તે બધે ૫૪મા સૂત્રથી માંડીને ૫માં સૂત્ર સુધી मी साडीत थयेटो समय नये. ॥ सं. ७२ ॥