________________
सुबोधिनी का. सू. ७३ अक्षपाटकस्थित वस्तुनिरूपणम्
४९९
I
कुंददगरय अमयमहिय फेणपुंजर्सनिगासा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं थूभाण उवरि अटूट्टु मंगलगा झया छत्ताइछत्तो जाव सहस्रसपत्तहत्थया । तेसि णंथूभाणं पत्तयं पत्तेयं चउद्दिसिं मणिपेढियाओ पण्णत्ताओ । ताओ णं माणेपेढियाओ अटु जोयणाई आयामविक्ख मेणं, चत्तारि जोयणाई बाहल्लेणं, सब्वमणिमईओ अच्छाओ जाव पंडिरूवाओ । तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ थूभाभिसुहीओ सन्निक्खित्ताओ चिति, तं जहा—उसभा वद्धमाणा चंदाणणा वारिसेणा ॥ सू० ७३ ॥
11----
छाग - तेषां खलु बहुलमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक वज्रमयः अक्षपाटकः प्रज्ञप्तः । तेषां खलु वज्रमयाणाम् अक्षपादकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक मणिपीठिका प्रज्ञप्ता । ताः
अर्थ सूत्रकार बहुसमरमणीय भूमिभाग के बहुमध्यदेशभाग में स्थित अक्षपटक और अक्षपादक में स्थित वस्तुओं का कथन करते हैं-'तेसिण' बहुसमरमणिज्जा णं भूमिभागाण' इत्यादि ।
सूत्रार्थ - (ते सिण बहुसमरमणिजाणं भूमिभागाणं बहुमज्झसभाए पत्तेयं पत्तेय' बहरामएअक्वाडए पण्णत्ते) उन बहुमरमणीय भूमिभागों के बहुमध्यदे - शभाग में प्रत्येक में वज्रमय अक्षपादक - उपवेशनयोग्य आसनविशेष कहा गया है - (ते सिणं बहरामयाण अक्खाडगाणं बहुमज्झदेसभाए पशेय पत्तेय' मणिपेढिया पण्णत्ता) उन वज्ररत्नमय अक्षपाों के बहुमध्यदेशभाग
હવે સુત્રકાર બહુસમરમણીય ભૂમિભાગના બહુ મધ્યદેશભાગમાં સ્થિત અક્ષપાટક અને અક્ષપાટકમાં સ્થિત વસ્તુઓનું કથન કરે છે-
'तेसि णं बहुसमरमणिजाणं भूमिभागाण" इत्यादि ।
सूत्रार्थ - (तेसि णं बहुसमरमणिजाण तेमिभागाण वज्झदेसभाए पशेयं पत्तेयं बइरामइए अक्खाडए पण्णशे) ते महुसभरभणीय लुभिलागना મહુ મધ્યદેશભાગમાં દરેકે દરેકમાં વામય અક્ષપાટક–ઉપવેશનયેાગ્ય આસનવિશેષउडेवाय छे. (ते सि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं