SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ . सुबोधिनी टीका सू. ७२ सुधर्मसभादि वर्णनम् . - ४९७ पर्यन्तः सोऽपि वर्णनपाठश्चतुष्पञ्चाशत्सूत्रत आरभ्यैकोनषष्टितमस्त्रगतो बोध्यः। तथा- 'तेसि णं दाणं' इत्यादि-तेषां खलु द्वाराणास उपरिउध्यप्रदेशे अष्टाप्ट-अष्टाष्टसंख्यकानि मङ्गलकानि-स्वस्तिकादिरूपाणि, ध्वजाः, छन्नातिच्छत्राणि च विज्ञेयानि । तथा-तेषां खलु द्वाराणां पुरता अग्रे प्रत्येक प्रत्येकम् एकैकस्य द्वारस्थान एकैको मुखमण्डप द्वारमुखस्थितो मण्डपः प्रज्ञप्तः। ते खलु मुखमण्डपा एकैकश एकं योजनपादम्-एकशतयो जनानि आयामेन-दैयेण, पञ्चाशद् योजनानि विष्कम्भेण-विस्तारेण, तथासातिरेकाणि साधिकानि पोडशयोजनानि ऊर्ध्वम् उच्चत्वेन विज्ञेयाः । 'वण्णओ सभाए सरिसो' इति एतेषां वर्णकग्रन्थः 'अनेकस्तम्भशतसन्नि विष्टाः' इत्यादिरूपः इति एतेषां वर्णकग्रन्थसहशो बोध्यः। तेषां खलु मुखमण्डपानां त्रिदिशि= त्रीणि दिक्त्रये द्वाराणि प्रज्ञप्तानि । तद्यथा-पौरस्त्येपूर्वस्मिन्नू । दिग्भागे, . दक्षिणे-दक्षिण दिग्भागे, उत्तरे-उत्तरदिग्भागे। दिव. यव्यवस्थितानि खलु द्वाराणि षोडश योजनानि उर्ध्वम् उच्चत्वेन, अष्ट योजनानि विष्कम्भेण, तावन्त्येव-अष्ट योजनान्येव प्रवेशेन विज्ञेयानि। तानि खलु द्वाराणि श्वेतानि शुभ्राणि वरकनकस्तूपिकाकांनिजात्यकनकमशिखरयुक्तानि-इत्यादि-विशेषणविशिष्टानि बोध्यानि । 'जाव. वणमालाओ' द्वारवर्णनपरो वनमाला वर्णनपर्यन्तः लकलोऽपि ग्रन्थः पूर्ववद बोध्यः। तथा तेषां मुखमण्डपानां भूमिभागा उल्लोकाश्च पूर्ववद् वोध्याः। तथा-तेषां खलु मुखमण्डपानाम् उपरि= उर्वभागे अष्टाष्ट मङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि च विज्ञेयानीति । तथा-तेषां खलु मुखमण्डपानां पुरतः अग्रे प्रत्येकं प्रत्येकम् एकैकः प्रेक्षागृहमण्डपः-प्रेक्षणं प्रेक्षा-कौतुकम् तदर्थ गृहरूपो मण्डपः-यत्रागत्य जनाः प्रेक्षणकानि कुर्वन्ति अवलोकन्ते च तादृशो मण्डपः इसका अर्थ वहीं पर लिखा गया है. 'प्रासादीय' पदके साथ जो ४ का अङ्क लिखा गया ... है उससे यह बतलाया गया है कि प्रासादीय पद के सोथ दर्शनीय अभिरूप और प्रतिरूप पदों का ग्रहण हुआ है. इन पदों का अर्थे पहिले कहा जा चुका है। इस प्रकार . सुधर्मासभा का वर्णन करके आगे के पाठ द्वारा सूत्रकारने उसके द्वारों का वर्णन किया है. स्पष्ट ४२वामा माव्यो छ. 'प्रासादीय' पहनी साथै २४ यारनी म मामा આવ્યું છેતેથી એ વાત બતાવવામાં આવી છે કે પ્રાસાદીય પદની સાથે દર્શનીય અભિરૂપ અને પ્રતિરૂપ પદેનું ગ્રહણ થયું છે. આ પદોને અર્થ પહેલાં સ્પષ્ટ કરવામાં આવ્યું છે. એ પ્રમાણે સુધમસભાનું વર્ણન કરીને તે પછીના પાઠ વડે સૂત્રકારે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy