SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६८ वनण्डस्थित प्रासादावत सकवर्णनम् ૪૪૨ ऊर्ध्वावस्थानेन विद्यन्ते, निषीदन्ति - उपविशन्ति, स्वग्वतेनं कुर्वन्ति - पार्श्वपरि वर्तनं कुर्वन्ति, हसन्ति- हासं कुर्वन्ति रमन्ते - रतिमाबध्नन्ति, ललन्ति - वि लसन्ति, क्रीडन्ति - क्रीडां कुर्वन्ति, कीर्तयन्ति वर्णयन्ति मोहन्ते - मैथुन सेवनं कुर्वन्ति, पुरा-पाग्भवे पुराणानां - पूर्वजन्मजातानां कर्मणामिति परेण सम्बन्धः, एवं सुचीर्णानां सुविधिकृतानां सुपराक्रान्तानां - शोभनपरा मसम्पादितानाम् अत एव - शुभानां - शुभफलानां कृतानां कल्याणानां - वास्तबिककल्याणफलानां कर्मणां कल्याणं - कल्याणरूपं फलविपाकं - परिणामफलं प्रत्यनुभवन्तःएकैकशोऽनुभवविषयं कुर्वन्तः सन्तः विहरन्ति - तिष्ठन्ति ।। ० ६७ ॥ अथ वनपण्डस्थितमासादावतंसकादिवर्णयितुमाह मूलम् — तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडें सगा पण्णत्ता । ते पणं पासायवडे सगा पंच जोयणसयाई उड्ड उच्चतणं, अड्डाइजाइं जोयणसयाई विक्खंभेणं, अब्भुग्गय मूसियपहसिया इव तहेव बहुसमरमणिजभूमिभागो उल्लोओ सीहासर्ण सपरिवारं । तत्थ यां चत्तारि देवा महिड्डिया जान पलिओवमट्टिया परिवसंति, तं जहा - असोए सत्तपणे चंपए चूए ॥ सू० ६८ ॥ निद्रा का अभाव रहता है. आराम करते हैं, हास्य करते हैं, आपस में प्रेम प्रदर्शित करते हैं, विलास करते हैं, विविध प्रकार की क्रीडा करते हैं, कीर्तन करते हैं, और मैथुन सेवन करते हैं. इस प्रकार पूर्वोपार्जित एवं शुभपराक्रम से संपादित, शुभफलप्रद, कल्याणरूप कर्मों के कल्याणरूपफलविशेष का अनुभव करते रहते हैं || सू० ६७ ॥ अब सूत्रकार वनपण्डस्थित प्रासादावतंसकादिकों का वर्णन करने के लिये कहते हैं- 'तेसि णं वणसंडाणं इत्यादि । बिंधता नथी भुत आराम उरे छे, विनोद ( गम्मत) पुरे छे, परस्पर प्रेमप्रहर्शन કરે છે. વિલાસ કરે છે, જાતજાની ક્રીડા કરે છે, કીર્તન કરે છે, અને મૈથુન સેવન કરે છે. આ પ્રમાણે પૂર્વાંપાર્જિત શુભપરાક્રમથી સપાદિત, શુભલપ્રદ, કલ્યાણુ રૂપકમોને વિશેષની અનુભૂતિ કરતા રહે છે. ! સૂ॰ ૬૭ હવે સૂત્રકાર વનખડસ્થિત પ્રાસાદાવતસક વગેરેનુ વર્ણન કરવા માટે કહે છે. 'ते सिणं वणसंडाण' इत्यादि ।
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy