SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५२ राजप्रश्नीयसूत्रे स्पष्टयितुमाह- पन्नगाध वज्ररत्नमयाः, अच्छा रूपा:- अति सरलदीर्घतया सर्पाघोभागाकाराः एतदेव संस्थानसंस्थिताः, तथा सर्ववज्रमयाः - सर्वात्मना यावत्- यावत्पदेन - मारवत् संग्रामाणि पतिरूपाः, एषां व्याख्या प्राग्वत् । तथामहान्तः, महागजदन्तसमाना:- गजराजदन्ताकाराः प्रज्ञप्ताः 'श्रमण हे आयुष्यमन् !' इविशिष्यं प्रति सम्बोधनम् । तेषु पूर्वोक्तं नागदन्तकेषु च चचः अनेके कृष्णसूत्रबद्धाः कृष्णसूत्रग्रथिताः अवलम्बि तमाल्यादामकलापा:- प्रलम्बमानीकृत पुष्पमालासमूहोपेताः तथा नीललोहितहारिद्र शुद्ध सूत्रबद्धा: - किमन्तो नागदन्वानीलर कपीतश्वेतडोरकग्रथिताः तेऽपि अलतिमालदासकलापाः, तानि - अनन्तरोक्तानि खलु दामानि - माल्यानि तपनीयलम्बूकानि-स्वर्गभूतानामानि सुमत रकमण्डितानि - स्वर्णपत्रशो भितानि नानाविधमणिरत्न विविधहारोपशोभितसमुदयानि नानाविधानि - अनेक प्रकाराणि यानि मणिरत्नानि मणयश्च रत्नानि च तेषां तत्सम्बन्धिनः वद्रचिताः ये विविधाः - अष्टादशसरिकनवसरिकादि भेदेनानेकमकाराः हाराः तैः, उपशोभितः-अलङ्कृतः समुदयः-समूहो येषां तानि तथा । यावत् यावत्पदेन इषद् . अन्योऽन्यमसम्प्राप्तानि वातैः पूर्वापरदक्षिणोत्तरागतैः मन्दं मन्दमेजमानानि एजमानानि प्रलम्बमानानि२ प्रज्ञायमानानिरं उदारेण मनोज्ञेन मनोहरेण कर्ण मनोनितृतिकरण शब्देन तान् प्रदेशान् सर्वतः समन्तात् आपूरयमाणानि२' इत्येषां पदानां सङ्ग्रह बाध्यः, तथा-त्रिया- अतीवातीव उपशोभमानानिर का कथन जानना चाहिये. 'अच्छा जाव' में जो यह यावत् पद आया है उससे 'श्लक्ष्णः, श्लक्ष्णाः, धृष्टाः सृष्टाः, नीरजसः, निर्मलः, निष्प काः, निष्ककटच्छायाः, सप्रभाः, समरीचयः, सोद्योताः, मासादीयाः, दर्शनीयाः, " भिरूपाः, प्रतिरूपाः इस पूर्वोक्त पाठ का संग्रह हुआ है। 'समुदयो जाव' में जो ग्रह यावत्पद आया है उससे ईषदन्योन्यमसंमाप्तानि वातैः पूर्वापरदक्षिणोतरागः मन्दं मन्दमेजमानानि एजमानि, मलम्बमानानि २ प्रझझायमानानि, २ उदारेण, मनोज्ञेन, मनोहरेण, कर्णमनोनिवृत्तिकरेण, शब्देन तान् प्रदेशान् 'अच्छा जान' भां' ? यावत् यह आवे छे. तेथी 'श्लक्ष्णाः, श्लक्ष्णाः घृष्टाः मृष्टाः नीरजमः निर्मा, निष्पकाः, निष्कटटच्छायाः, समभाः समरीचयः, सोद् द्योताः, प्रासादीयाः, दर्शनीयाः अभिरूपाः प्रतिरूपाः या पूर्वेति पाठा संग्रह थयो छ 'समुदयो जाव! भने यावत् पढ आवे छे, तेथी ' ईषदन्योन्यमसंप्राप्तानि, वातः पूर्वापरदक्षिणोत्तरागतैः मन्दं मन्दमेजमानानि एजमानानि, प्रलम्बमानानि २ मझझायमानानि २, उदारेण, मनोज्ञेन, मनोहरेण, कर्णमनोनि ,
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy