SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ - मुबोधिनी टीका. सू. ५५ सूर्याभविमानवर्णनम् तिष्ठन्तिः एषामीषदादितिष्ठन्तीतिपर्यन्तानां पदानां व्याख्या पूर्व द्वाविंशतितमे२२ सूत्रे कृता। तेषां-पूर्वोक्तानां खलु नागदन्तानामुपरि अन्याः-तदतिरिक्ताः षोडश. षोडश-प्रत्येकं पोडश षोडश नागदन्तपरिपाट्या-नागदन्तश्रेणयः प्रज्ञप्ताः। ते खलु नागदन्ताः किदृशाः? इत्यपेक्षायामाह-'तं चेत्र गयदंतसमाणा' इत्यादि तदेव-यावत्-गजदन्तसमानाः तदेव-अत्रैव सूत्रे यदुक्त तदेव सर्व वर्णनं विज्ञेयम् । यावत्-महागनदन्तसमानाः प्रज्ञताः हे श्रमण ! हे आयुष्मन् ।। तेपु-पूर्वोक्तेषु खलु नागदन्तकेषु बहूनि-अनेकानि रजतमयानि रूप्यमयानि शिक्यानि भाण्डानामुपरिस्थापनार्थ तदवलम्बिरज्जुरूपाणि शिक्यानि तान्येत्र शिक्यकानि प्रज्ञप्तानि। तेषु पूर्वोक्तेषु खलु रजतमयेषु शिक्यः वैडूर्यमय्या-वैड्यरत्नमय्यः धूपघटयः-धूपपूर्णकलशिकाः प्रज्ञप्ताः। ताः पूर्वोक्ताः खलु धूपघटयः कालागुरुपवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोधूताभिरामा:-कालीगुरु:-तन्नामकं सुगन्धद्रव्यं प्रवरः श्रेष्ठः कुन्दुरुष्कः धूपविशेषः, तुरुष्का-यावनोधूप:'लोहबान' इति भाषामसिद्धः, तेषां यो मघमघायमान:-प्रसर्पन गन्धः तस्यो दूतेन-प्रसरणेन अभिरामा:-रमणीयाः, सुगन्धवरणन्धिता:-उत्तमगन्धा. धिवासिताः, अत एव गन्धवर्तिभूता:-गन्धगुटिकासदृश्यः, उदारेण-महतामनोज्ञेन-रमणीयेन मनोहरेण-चित्तापहारकेण, घ्राणमनोनितिकरण-नासामन: शान्तिकारकेण, गन्धेन तान-तदासन्नान् प्रदेशान् सर्वतः-सर्वदिक्षु समन्तात सर्वविदिक्षु आपूरयन्त्यः२-पुनः पुनः अधिरासयन्त्यः यावत्-यावत्पदेन-श्रिया, अतीवातीव, उपशोभमानानि इत्येषां पदानां सङहो बोध्या, एप व्याख्या प्राग्वत् ।इदृश्यो धूपघटिकास्तिष्ठन्ति । ।। मू० ५५॥ हुआ जाल जैसा बनाया जाता है उसका नाम सींका-या छींका है. यही बात यहां 'शिक्य' पद से प्रकट की गई है. तुरुष्क का नाम भाषा में लोमान है. 'आपूरेमाणा जाव' में जो यह यावत्पद आया है उससे 'श्रिया अतीवातीव उपशोभमानानि' इन पदों का संग्रह हुआ हैं । इनकी व्याख्या पहिले की तरह से ही जाननी चाहिये ।। मू० ५५ ।। सवतः समन्तात् आपूरयमाणानि २' इन पदों का संग्रह हुआ है. तथा "सिरीए अईच २ उनसोभेमाणा चिट्ठति' इन पदों की तथा ईपदन्योऽन्यम संप्राप्तानि आदि पदों की व्याख्या पहिले २२ वें सूत्र में की जा चुकी है भाण्डो को उपर में रखने के लिये रज्जू आदि का जो एक लटकता त्तिकरण, शब्देन तान् प्रदेशान् सर्वतः समन्तात् आपूरयमान्त्यः ३' का पहाना सय थयो छ. तमनन 'सीरीए अइव २ उसोभेमाणा चिट्ठति * पहानी तमन 'इषदन्योऽन्यमसंप्रातानि' वगैरे पहानी व्यज्या पाउला २२ મા સૂત્રમાં કરવામાં આવી છે. વાસણ વગેરેને મૂકવા માટે દેરી વગેરેને લટક સાધન બનાવવામાં આવે છે તે શી કહેવાય છે એ જ વાત અહીં “શિશa यथाट ५२मा मावी छ. तु२०४ मे सामान मर्थ 'समन्या. 'आपूरेमाणाजा'
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy