SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सुयोधिनी टीका. सू. ५४ सूर्याभविमानवर्णनम् दर्शनीयाः, अभिरूपाः, इत्येषां पदानां सङ्ग हो बोध्यः, तथा-प्रतिरूपाः, एषां व्याख्या चतुर्दशसूत्रे गता। तेषां-पूर्वोक्तानो खलु द्वाराणां प्रत्येकमु भयोः पार्श्वयोः एकैकनषेधिः कीसत्वेन द्विधातः-द्विपकारिकायां नैंषेधिक्याम्, प्रत्येक पोडश षोडश नागदन्तपरिपाटया-लघुशङ्कुश्रेणयः प्रज्ञप्ताः, ते खलु नागदन्ताः मुक्काजाला. तोच्छ्तिहेमजालगवाक्षजालकिङ्किशीघण्टाजालपरिक्षिप्ताः--मुक्ताजालानांमुक्ताफलसमूहानाम् अन्तरे-अभ्यन्तरे-मध्ये यानि उच्छूिनानि-अबलम्बमानानि हेमजालोनि-स्वर्णजयमालासमूहाः, तथा-गवाक्षजालानि-गवाक्षाकाररत्नवि. शेषसमूहाः, तथा-किङ्किणीघण्टाजालानि-क्षुद्रघण्टासमूहाः, तैः परिक्षिप्ताः-सर्वतो वेष्टिताः, तथा-अभ्युद्गता, तथा-अभिमुखमुद्गताः, तथा-अभिनिसृष्टाःअभिमुखं-बहिर्भागाभिमुग्वं निसृष्टा -निःस्मृताः, तथा-तियक्सुसंपरिगृहीताः, तिय ग्भिः-तिर्यग्भित्तिप्रदेशः स्तु-सुष्टु अतिगयेन सं-सम्यक्-किश्चिदप्यच. लनेन-सुस्थिरतया परिगृहीता-अवलम्बिनीकृतास्तथा, तथा-अधः पन्नगाई .प्रासादीयाः दर्शनीयाः, अभिरूपाः' इस पाठ का संग्रह हुआ है. तथा ये सब कलश प्रतिरूप हैं, इन सत्र पदों की व्याख्या चौदहवें मूत्र में की जा चुकी है. इन प्रत्येक द्वारों के वाम दक्षिण भाग में वर्तमान एक २ नैषेधिकी-उपवेशनस्थान में लघुशंकु श्रेणियां १६-१६ को संख्या में कही गई हैं ये सब नागदन्त-खूटियां, मुक्ताजालों के-मुक्ताफल समूहों के मध्य में अबलम्बमान-लटकती हुई-स्वर्णमय मालाओं के समूहों से तथा गवाक्षाकार रत्नविशेषों के समूहों से तथा-किङ्किणी घटाओं के जालों से-छोटी घटासमूहों से-परिक्षिप्त है-सब ओर ' से वेष्टित है, ये लघुशंकुणियां अभ्युद्गत हैं-सामने की ओर निकली हुई है तथा बाहर की ओर भी निकली हुई हैं इत्यादि रूप से मूलार्थ के जैपा ही आगे दर्शनीयाः, अभिरूपाः ' मा पठन! संघड थयो छ तम भा या यश પ્રતિરૂપ છે. આ સર્વ પદની વ્યાખ્યા ૧૪ મા સૂત્રમાં કરવામાં આવી છે. આ દરેકે દરેક દરવાજાઓની ડાબી અને જમણી તરફથી દરેકે દરેક દરવાજાઓની ડાબી અને જમણી તરફની દરેકે દરેક નધિકી–ઉપવેશસ્થાનમાં લઘુશંકુની ૧૬,૧૬, ની કતારે કહેવામાં આવી છે. આ સર્વ નાગદંત–ખીંટીએ-મુતાજાના-મુકતાફલ સમૂહોના મધ્યમાં અવલંબન-લટકતી-સેનાની માળાઓના સમૂહથી તેમજ ગવાક્ષાકાર રત્નવિશેષોના સમૂહથી તેમજ કિંકિણું ઘંટાઓના જાલોથી-નાની નાની ઘંટડીઓના ચોમેર પરિવેષ્ટિત છે. આ લઘુ શંકુ શ્રેણીઓ-અભુગત છે સામેની તરફ બહાર નીકળેલી છે વગેરે–રૂપમાં મૂલ અર્થની જેમ જ શેષ કથન સમજી લેવું જોઇએ.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy