SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५८४ प्रज्ञापनास्त्रे नैरयिकापेक्षयाऽबसेयम्, तथाहि-रत्नप्रभायाः प्रथनप्रस्तटे दशवर्षसहस्राणि जयन्या स्थिति भवति, उत्कृष्टा स्थितिः पुनः नवतिः सहस्त्राणि, द्वितीयप्रस्तटे जघन्या स्थिति शिलक्षाणि, उत्कृष्टा स्थितिस्तु नतिर्लक्षाणि, तृतीयप्रस्तटेऽपि जघन्या स्थितिर्नवतिलक्षाण्येव, उत्कृष्टा स्थितिस्तु पूर्वकोटी, चतुर्थप्रस्तटेऽपि जघन्या स्थितिः पूर्वकोटयेत्र, उत्कृश स्थितिस्तु सागरोयमस्य दशभागः, अतएवात्र पल्योपमासंख्येयभागो मध्यमास्थितिरवसेया, एवम'तिरिक्खनोणियाउयं पकरेइ, तिरिक्खजोणियाउयं पकरेमाणे जहणेणं अंतोमुहुत्तं, उक्को सेणं पलिओमस्त असंखेजई मागं पकरेइ' असंज्ञी तिर्यग्योरिकायुष्यं प्रकरोति-नाति, अथ च तिर्यग्योनिकायुष्यं प्रकुर्वन्-बध्नन् जघन्येन अन्तर्मुहत यावत्, उत्कृष्टेन पुनः पल्यो. पमस्यासंख्येयभागं यावत् प्रारोति-वध्नाति, एतच्च मिथुनकतिर्थगपेक्षयाऽनसेयम्, ‘एवं मणुस्साउयंपि-एवम्-तिर्यग्योनिकायुष्योक्तरीत्या असंज्ञी मनुष्यायुष्यमपि वध्नाति, तत्रापि मनुष्यायुष्यं वनन् जयन्येन अन्तर्मुहूतम्, उत्कृष्टेन पल्योपमस्यासंख्येयभागं यावद् बध्नाति इत्यर्थः तत्र मिथुन कनरापेक्षया एल्योपमासंख्येयभागोऽवसेयः, 'देव उयं जहा नेरइयाउ' देवायुष्यं यथा नैरयिकायुष्यं प्रतिपादित तथा प्रतिपत्तव्यम्, तथा च नैरयिकायुष्योत्तरीत्या असंज्ञी देवायुष्यं बध्नन् जघन्येन दशसहस्रवर्षाणि उत्कृप्टेन पल्योपमस्या दस लाख वर्ष की जघन्य और नव्वे लाख वर्ष की उत्कृष्ट स्थिति है। तीसरे पाथडे में भी जघन्य स्थिति ९० नब्बे लाख वर्ष की और उत्कृष्ट कोटिपूर्व की है। चौथे पाधडे में जघन्य पूर्व कोटिकी और उत्कृष्ट स्थिति सागरापम के दश-भाग की है। अतएव यहां पल्योपम के असंख्यानवें भाग की रिति सध्यम समझना चाहिए। अज्ञी जीव तिर्यचायु का भी उपार्जन करता है। अगर वह तियेचायु का उपार्जन करे तो जघन्य अन्तर्मुहूर्त की और उत्कृष्ट पल्योपम के असंख्यातवें भाग की आयु उपार्जित करता है। यह मनुष्यायु भी बांधता है । मनुष्यायु का बंध करता हुआ जघन्य अन्तर्मुहर्त की और उत्कृष्ट पल्योपम के असंख्यातवें भाग की बांधता हैं। असंज्ञी जीव देवायु का भी बन्ध करता है। देवायु का बन्ध करे तो वह नारकायु के समान समझना चाहिए, अर्थात् जघन्य दश વર્ષની જઘન્ય અને નેવું લાખ વર્ષની ઉત્કૃષ્ટ સ્થિતિ છે. ત્રીજા પાથડામાં પણ જઘન્ય સ્થિતિ નેવુ લાખ વર્ષની અને ઉત્કૃષ્ટ કોટિ પૂર્વની છે. ચેથા પાથડામાં જઘન્ય પૂર્વ કેટિની અને ઉત્કૃષ્ટ સ્થિતિ સાગરોપમના દશ ભાગની છે તેથી જ અહી પલ્યોપમના અસંખ્યાતમા ભાગની સ્થિતિ મધ્યમ સમજવી જોઈએ. અજ્ઞી જીવ તિર્યંચાયુનું પણ ઉપાર્જન કરે છે. અગર તે તિય“ચાયુનું ઉપાર્જન કરે તે જઘન્ય અન્તર્યુ હતુ અને ઉત્કૃષ્ટ પોપમના અસંખ્યાતમા ભાગનું આયુ ઉપાર્જિત કરે છે એ પ્રકારે મનુષ્યાયુપણ બાંધે છે. મનુષ્યાયુને બંધ કરતા જઘન્ય - અન્તનું ફર્તન અને ઉત્કૃષ્ટ પુપમના અસંખ્યાતમા ભાગને બધ કરે છે. અસંજીવ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy