SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५८३ प्रमेययोधिनी टीका पद २० २०१० असंश्यायुष्यनिरूपणम् सत्यायुष्यम्, मनुष्यप्रायोग्यमसंड्यायुष्यं मनुष्पासंघ्यायुष्यम्, देवप्रायोग्यम् असंज्यायुष्यं देवामंगायुष्यम् अवसेयम्, अथाच्यायुष्यम् असंझ्यवस्थाया मनुभूयमानमप्युच्यते किन्तु प्रकृते न तद् विवक्षितमत्कृतलक्षणसम्बन्धविशेषप्ररूपणार्थमाह-'अप्लण्णी णं भंते ! जीवे किं नेरइयाउयं पकरेइ ? जाव देवाउयं पकरेइ? हे भदन्त ! असंज्ञी खलु जीवः कि नैरयिकायुष्यं प्रकरोति- बध्नाति ? यावत्-कि तिर्यग्यो निकायुष्यं प्रकरोति रिवा मनुष्यायुप्य प्रकरोति? किंवा देवायुष्यं प्रकरोति वनाति? भगवानाह-'गोयमा! हे गौतम ! 'नेइयाउयं पकरेइ जाव देवाउयं पकरेइ' असंज्ञी नायिकायुष्यं प्रकरोति-वध्नाति, यावततिर्य मोनिकायुष्यमपि बध्नाति, देवायुष्यमपि वध्नाति, तत्र-'नेरइयाउयं पकरेमाणे जहपणेण दसवाससहस्साई उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेइ' असंज्ञी खलु नैरथिकायुष्यं प्रकुर्वन्-वनन् जघन्येन दशवर्षसहस्राणि यावद् वध्नाति एतच्च रत्नप्रभापृथिवी प्रथम प्रस्तटापेक्षया असेयम्, उ कृण्टेन तु नैरयिकायुप्यं वघ्नन् असंज्ञी पल्योपमस्या संख्येयभागं यारत् करोति-वध्नाति, तच्च रत्नप्रभापृथिवी चतुर्थप्रस्तटे मध्यमस्थितिक गौतमस्थानी-हे भगवन् ! क्या असंज्ञो जीव नरकायु यावतू देवायु को अर्थालू नरकायु, तिर्थचायु, मनुष्पायु एवं देवायु को उपार्जन करता है ? भाधान्-हे गौतम ! असंही जीव नरकायु का, तिर्यंचायु का, मनुष्याय का और देवायु का भी उपार्जन करता है । अगर असंज्ञी जीव नारकायु को उपार्जन करे तो जघन्य दश हजार वर्ष की आयु उपार्जन करता है ! यह कथन रत्नप्रभा पृथिवी के प्रथम पाथडे की अपेक्षा से समझना चाहिए। यदि उत्कृष्ट नरकायु को उपार्जन करे तो पल्योपम के असंख्यातवें भाग की आयु उपार्जन करता हैं। यह कथन रलममा पृथिवी के चौथे पाथडे के मध्यम स्थिति वा नारकों . अपेक्षा से समझना चाहिए । रत्नप्रभा पृथ्वी के पहले पाथडे में दश हजार ' की जघन्य स्थिति है और नव्वे हजार वर्ष की उत्कृष्ट स्थिति है। दूसरे पाथडे પ્રરૂપણના માટે આ કહેલુ છે. શ્રીગૌતમસ્વામી- હે ભગવન શું અસંજ્ઞી જીવ નરકાયુ યાવત્ દેવાયુને અર્થાત્ નરકાયું તિય ચાયુ. મનુષ્પાયુ તેમજ દેવાયુનું ઉપાર્જન કરે છે ? શ્રીભગવાન-હે ગૌતમ ! અસ સી જી નરકાયુનું તિર્યંચાયુનું અને દેવાયુનું પણ ઉપાર્જન કરે છે. અગર અસંસી જીવ નરકાયુનું ઉપાર્જન કરે તે જવન્ય દશહજાર વર્ષનું આયુ ઉપાર્જન કરે છે, આ કથન રત્નપ્રભા પૃથ્વીના પ્રથમ પાથડાની અપેક્ષાથી સમજવું જોઈએ. યદિ ઉત્કૃષ્ટ નરકાયુનુ ઉપાર્જન કરે તે પોપમના અસ ખ્યાતમાં ભાગ નું આય ઉપાર્જન કરે છે. આ કથન ૨ નખમાં પૃથ્વીના ચેથા પાડાના મધ્યમ રિથતિવાળા નારકની અપેક્ષથી સમજવું જોઈએ રત્નમાં પૃથ્વીના પહેલા પાથડામાં દશહજાર વર્ષની જ અન્ય સ્થિતિ છે અને નેવું હજાર વર્ષની ઉત્કૃષ્ટ સ્થિતિ છે. બીજા પાથડામા દશલાખ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy