SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ प्राधिनी टोका पद २० सू० १० असंश्यायुप्यननिरूपणम् ५८६ ! 1 संख्येयभागं यावद बच्नातोत्यर्थः, गौतमः पृच्छति - 'एयम्स णं भंते । नेरइय असण आउरूस जाव देवअसणि आउयस्त कयरे कयरेहिंतो अप्पाचा बहुया वा तुल्ला वा विसेसाहिया वा " हे भदन्त ! एतस्य खलु नैरविकासंज्ञपायुष्यस्य यावत् तिर्यग्योनिकासंज्ञयायुष्यस्य मनुष्यासंज्ञयायुष्यम्य देवासंज्यायुष्यस्य मध्ये कतरत् कतरेभ्योऽल्पं वा बहुकं वा तुल्यं वा विशेषाधिकं वा भवति ? भगवानाह - 'गोयमा !' हे गौतम ! 'सव्वत्थोवे देव असणयाउए' सर्वरतोकं देवाज्ञयायुष्यं भवति, तदपेक्षया - 'मणूस असणिआउर असंखेज्जगुणे' मनुष्यासंज्ञयायुष्यमसंख्येपगुणं भवति, तदपेक्षया - 'तिरिक्खजोणिय असणि भाउए असं खेज्जगुणे' तिर्यग्योनिका संश्यायुष्यम् असंख्येयगुणं भवति, तदपेक्षया- 'नेरइय असणिआउप असंखे जगुणे' नैरयिकासंज्ञयायुष्यमसंख्येयगुणं भवति, अत्र ह्रस्वदीर्घत्वापेक्षयाऽसंज्ञयायुपोऽल्पबहुत्वं बोध्यम् ' पण्णवगाए वीसइमं परं समत्तं' इति प्रज्ञापनायां विंशतितम मन्तक्रियापदं समाप्तम् ॥ ० १० ॥ हजार वर्ष की और उत्कृष्ट पल्योपस के असंख्यातवें भाग की बांधता है। गौतमस्वासी - हे भगवत् ! इस नैरविकासंज्ञी - आयुष्य, तिर्यचासंज्ञी आयुष्य मनुष्यासंज्ञी - आयुष्य और देवासंज्ञी आयुष्य में से कौन किसकी अपेक्षा अल्प बहुत, तुल्य अथवा विशेषाधिक है ? भगवान् हे गौतम! सबसे कम देवासंज्ञी आयु है, उसकी अपेक्षा मनुष्या संज्ञी - आयु असंख्यातगुणा, उसकी अपेक्षा तिर्यचासंज्ञी - आयु असंख्यातगुणा और उसकी अपेक्षा नारकायु असंख्यातगुणा है । यहां ह्रस्व और दीर्घ कम-बढ की अपेक्षा से असी आयु का अल्प बहुत्व न समझना चाहिए । वीसवां पद समाप्त દેવાયુના પણ બન્ધ કરે છે દેવાયુના બંધ કરે તે તે નરકાયુના સમાન સમજવા જોઇએ, અર્થાત્ જઘન્ય દશ હેજાર વર્ષ અને ઉત્કૃષ્ટ પીાપમના અસ ખ્યાતમા ભાગને ખાંધે છે. श्री गौतमस्वाभी- हे भगवन् ! मानेर यिठासंज्ञी - आयुष्य, तिर्यया संज्ञी - आयुष्य મનુષ્યાસ'જ્ઞી આયુષ્ય અને દેવાસ'ની આયુષ્યમાંથી કાણુ કાની અપેક્ષાએ અપ, ઘણા, તુલ્ય, અથવા વિશેષાધિક છે ? શ્રી ભગવન્—ડું ગૌતમ । બધાથી એન્ડ્રુ દેવાસની આયુ છે, તેની અપેક્ષાથી મનુષ્યાસ ́જ્ઞી આયુ અસ ખ્યાતગણુ, તેની અપેક્ષાએ તિય થાસ'જ્ઞી આયુ સખ્યાતગણું અને તેની અપેક્ષાએ નારકાણુ અસંખ્યાતગણું છે હી હસ્ત અને દીઘ (વધ-ઘટ)ની અપેક્ષાથી અસની આયુનુ′ અપખર્હત્વ સમજવુ જોઇએ. વીસમું પદ્મ સમાપ્ત प्र० ७४
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy