________________
५८०
प्रशापना कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवे देव असणियाउए मणूसनसपिणयाउए असंखेजगुणे, तिरिक्खजोणियअसपिणआउए असंखेजगुणे नेरइय असपिण आउए असंखेजगुणे ॥सू० १०॥
पण्णवणाए वीसइमं पयं समत्तं । छाया-कतिविधं खलु भदन्त ! असंझ्यायुः प्रज्ञप्तम् ? गौतम ! चतुर्विधमसंज्यायुः प्रज्ञप्तम्, तद्यथा-नैरयिकासंड्यायु वित-देवासंड्यायुः, असंज्ञी खलु भदन्त ! जीवः किं नैरयिकायुः प्रकरोति यावद् देवायुष्कं प्रकरोति ? गौतम ! नैरयिकायुकं प्रकरोति यावद् देवायुष्कं प्रकरोति, नैरयिकायुष्कं प्रकुर्वन् जघन्येन दशवर्षसहस्राणि उत्कृष्टेन पल्योपमस्य असंख्येयभागं प्रकरोति, तिर्यग्योनिकायुष्यं प्रकरोति, तिर्यग्योनिकायुष्यं प्रकुर्वन् जघन्येन
असंज्ञी की आयु की वक्तव्यता शब्दार्थ-(कहविहे गं भंते ! असप्णियाउए पपणते ?) हे भगवन ! असंज्ञी का आयुष्क कितने प्रकार का कहा है ? (गोयमा ! चउविहे असप्णिआउए पण्णत्ते) हे गौतम ! चार प्रकार का असंज्ञो-आयष्क कहा है (तं जहा) वह इस प्रकार (नेरइअसप्णियाउए जाव देवअसप्णियाइए) नेरयिक-असंज्ञी का आयुष्क यावत् देव असंज्ञी का आयुष्क (असप्णी णं भंते ! जीवे किं नेरझ्याज्यं पकरेइ) हे भगवन् ! असंज्ञी जीव क्या नैरयिक की आयु का उपार्जन करता है ? (जाव देवाउयं पकरेइ ?) यावत् देवायु का उपार्जन करता है ?
(गोयमा ! नेरइयाउयं पकरेइ जाव देवाउयं पकरेह) हे गौतम! नेरयिकायु उपार्जन करता है, यावत् देवायु उपार्जन करता है (नेरइयाउयं पकरेमाणे) नरकायु का उपार्जन करता हुआ (जहण्णेणं दसवाससहस्सा ई उक्कोसेणं पलिओ
અસંજ્ઞીના આયુષ્યની વક્તવ્યતા Anाथ-(कइविहेण भंते ! असण्णियाउए पण्णत्ते) ले सन् ! मशीनु मायुष्य ४८८ प्रा२नु ४यु छ ? (गोयमा ! चउबिहे असण्णिआउए पण्णते) 3 गौतम ! यार प्रानु मस'शी आयुष्य ४धु छे (तं जहा) ते ५४॥२ (नेरइय असप्णियाउए जाव देव असण्णियाउए) नैयि४-मशीनु मायुष्य यावत व मशीनुमायुष्य (असण्णीणं भंते । जीवे किं नेरइयाउयं पकरेइ) सावन् ! सी शुनयिनी आयुनु सान ४रे छ? (जाव देवाज्यं पकरेइ) यारत् आयुनु 64 ४२ छ १
(गोयमा । नेरइयाउयं जाप देवाउयं पकरेइ) गौतम ! नरयिायु उपार्जन छ, यावत् वायु पान ४२ छ (नेरइयाउयं परेमाणे) ना२युनु उपार्जन ४२त। (जहण्णेणं दसवाससहस्साई उक्कोसेणं पलिओवमस्स असंखेज्जइ भागं पकरेइ) १५न्य ६५.