________________
प्रमेययोधिनी टीका पद २० सू० १० असंश्यायुष्यनिरूपण
५७२ धर्मे फल्पे उत्कृष्टेन लान्तके कल्पे उत्पादः प्रज्ञतः, 'तिरिच्छियाणं जानेणं भवणवासीसु उकोसेणं सहस्सारे कप्पे' तैरश्चिकानाम्-तिर्यग्योनिकजीवानां जघन्येन भवणवासीषु उत्कृष्टेन सहस्रारे कल्पे 'आजीविणणं जहण्णेणं भवणवासीसु उक्कोसेणं अच्चुए कप्पे' आजीविकानां जघन्येन भवनवासिपु उत्कृष्टेन अच्युते कल्पे उत्पादः प्रज्ञप्तः ‘एवं अभिओगाण वि' एवम्आजीविकोक्तरीत्या आभियोगिकानामपि जघन्येन भवनवासिषु उत्कृष्टेन अच्युते कल्पे उत्पादः प्रज्ञप्तः, 'सलिंगीणं दसणावण्णगाणं भव गवासी सु उक्कोसेणं उवरिमगेवेज्जएसु' सलिगिनां दर्शनव्यापन्नाकानां जघन्येन भवनासिषु उत्कृष्टेन उपस्तिनोवेयकेषु उत्पादः प्रज्ञप्त इति भावः ॥ सू० ९॥
असंड्यायुर्वक्तव्यता मूलम्- कइविहे गं अंते ! असण्णियाउए पण्णते ? गोयमा चउ. विहे असणिभाउए पपणते, तं जहा-नेरइय असणियाउए जाव देव असिणियाउए, असण्णीणं भंते ! जीवे किं नेरइयाउयं पकरेइ जाव देवाउयं पकरेइ ? गोयमा नेरइयाउयं पकरेइ जाव देवाउयं पकरेइ, नेरइयाउयं पकरेमाणे जहपणेणं दसवाससहस्साइं उक्कोसेणं पलि
ओदमस्स असंखेजइभागं पकरेइ, तिरिक्खजोणियाउयं पकरेइ, तिरिक्खजोणियाउयं पकरेमाणे जहण्णे गं अंतोसुहत्तं उक्कोसेणं पलिओमस्स असंखेजइमागं परेइ, एवं म गुम्साउयं पि, देवाउयं जहा-नेरइयाउ एयस्त णं भते! नेरइअअसणिगशाउयल जाव देव अस्सण्णिआउयस्स कल्प में कहा है। गाय घोडा आदि तिर्यचो का जघन्य भवनवासियों में, उत्कृष्ट सहस्त्रार कल्प में उत्पाद कहा है । आजीविकों कि उत्पत्ति भवनवासियों में, उत्कृष्ट अच्युत कल्प में होती है । इसी प्रकार आभियोगिकों की भी जघन्य भवनवासियो में, उत्कृष्ट अच्युत कल्प में उत्पत्ति होती है । जो सलिंगी मगर सम्यक्त्व से भ्रष्ट है, उनका उत्पाद जघन्य भवनवासियों में, उत्कृष्ट ऊपर के ग्रैवेयको में होता है। ઉત્કટ બ્રહ્મલોકમાં ઉત્પાદ કહેલ છે. કિબિષને ઉત્પાદ જઘન્ય સૌધર્મ કલપમાં ઉત્કૃષ્ટ લોક કલ્પમાં કહેલ છે. ગાય, ઘેડા આદિ તિર્થ અને જઘન્ય ભવનવાસિમાં, ઉત્કૃષ્ટ સહસાર કહ૫માં ઉત્પાદ કહ્યો છે, આજીવિકોની ઉત્પત્તિ જઘ ય લવનવાસિમા, ઉત્કૃષ્ટ અશ્રુત કલ્પમાં થાય છે. એ જ પ્રકારે આભિગિની પણ જઘન્ય ભવનવાસમાં, ઉત્કૃષ્ટ અય્યત ક૫માં ઉત્પત્તિ થાય છે જેઓ સલિ ગી છે પણ સમ્યકત્વથી શ્રેષ્ઠ છે. તેમને ઉત્પાદ જઘન્ય ભવનવાસિમા, ઉત્કૃષ્ટ ઉપરના શ્રેયકૅમાં થાય છે.