________________
५६२
प्रानासूत्रे
जाव वेसाणियाणं, जीवा णं भंते ! कइहिं ठाणेहिं अट्ट कम्मपग़डीओ चिणंति ? गोयमा ! चउहिं ठाणेहिं तं जहा- कोहेणं, माणेणं, मायाए, लोभेणं, एवं नेरइया जाव वेमाणिया, जीवा णं भंते ! कहिं ठाणेहिं अट्ट कम्मपगडीओ चिणिस्संनि, गोयमा ! चउहिं ठाणेहिं अट्ट कम्म पगडीओ चिणिस्संति, तं जहा- कोहेणं, माणेणं, मायाए, लोभेणं, एवं नेरइया जाव वेसाणिया, जीवाणं भंते ! कइहिं ठाणेहिं अट्ट कम्मपगडीओ उवचिणिसु ? गोयमा ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ उवचिणि, तं जहा - कोणेणं, माणेणं, मायाए, लोभेणं, एवं नेरइया, जाव वेसाणिया, जीवाणं भंते! पुच्छा, गोवमा ! चउहिं ठाणेहिं उवचि ति जाब लोभेणं, एवं नेरइया जाव वेमाणिया, एवं उवविणिस्तंति, जीवाणं भंते ! कहिं ठाणेहिं अटू कम्सपगडीओ बंधिसु ? गोयमा ! चहिं ठाणेहिं अटू कम्मपगडीओ वंधिसु तं जहा- कोहेणं माणेणंजाव लोभेणं, एवं नेरइया जाव वेमाणिया, बंधिसु, बंधंति, बंधिस्संति, उदीरेंसु, उदीरंति, उदीरिस्संति, वेदिंसु, वेदेंति, वेदइस्संति, निजरिंसु, निजरेंति, निजरिस्तंति, एवं एए जीवाइया वेमाणियपजवसाणा अट्टारस दंडगा जाव वेमाणिया, निजरिंसु, निजति, निज्जरिस्तंति आतपतिट्टियखेत्तं पडुच्च णंताणुबंधि आभोगे, चिणउवचिण बंधउदीरवेद तह निज्जरा चैव ॥१॥ इति पण्णवणाए भगवईए कसायपदं समत्तं ||१४|| सू० २ ॥
-
छाया - 'कतिविधः खलु भदन्त ! क्रोधः प्रज्ञप्तः ? गौतम ! चतुर्विधः क्रोधः प्रज्ञप्तः, तद्यथा - आभोगनिर्वर्तितः, अनाभोगनिर्वर्तितः, उपशान्तः, अनुपशान्तः, एवं नैरयिकाण क्रोध के विशेष भेद
शब्दार्थ - (कइविहे णं भंते ! कोहे पण्णत्ते ?) हे भगवन् ! क्रोध कितने प्रकार का कहा है ? (गोयमा ! चउन्विहे कोहे पण्णत्ते) हे गौतम! चार प्रकार का ક્રોધના વિશેષ ભેદ
शब्दार्थ–(कइविहेणं भंते ! कोहे पण्णत्ते १) हे भगवन् ! ोध डेटा प्रहारना उस छे ? (गोयमा ! चउच्चिहे कोहे पण्णत्ते) हे गौतम | यार प्रहारना शेष उडेस छे (तं जहा ) - स्मा अठारे (अभोगनिव्वत्तिए) उपयोग पूर्व उत्पन्न ४२ (अणाभोगनिव्वत्तिए) विना