________________
प्रमेयबोधिनी टीका पद १४ सू० १ कपायस्वरूपनिरूपणम् विकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिप्कवैमानिकानामपि अनन्तानुवन्धि : -अप्रत्याख्यान प्रत्याख्यानावरणसंज्वलनक्रोधोऽवसेयः, 'एवं माणेणं मायाए लोभेणे, एए वि चत्तारि दंडगा' एवम्-क्रोधवदेव मानेन मायया लोभेनापि नैरपिकादि वैमानिकान्तानाम् एतेऽपि पूर्वोक्ताश्चत्वारो दण्डका:-अनन्तानुवन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनविषयकाः अवसेयाः, इत्याशयः, तथा च नैरयिकादि वैमालिकान्तानां प्रत्येक क्रोधमानमायालोमभेदेन चखारो दण्डका:-प्रत्येकम् अनन्तानुबन्धि-अप्रत्यानप्रत्याख्यानावरण संज्वलनरूपभेदेन च चत्वारो दण्डका अवसेया इत्याशयः ॥० १॥
क्रोधप्रकारविशेष वक्तव्यता मूलम्-कइविहे णं भंते ! कोहे पणते ? गोयमा ! वउविहे कोहे पण्णत्ते, तं जहा-आभोगनिवत्तिए, अणामोगनिव्वत्तिए, उवसंते, अणुवसंते, एवं नेरइयाणं जाव वेमाणियाणं, एवं माणेण वि, मायाए वि, लोभेण वि, चत्तारि दंडगा, जीवा णं भंते ! काहि ठाणेहिं अट्र कस्मपगडीओ चिणिंसु ? गोयमा ! चउहिं ठाणेहिं अटू कम्मपगडीओ चिणिसु, तं जहा-कोहेणं, माणेणं, मायाए, लोभेणं, एवं नेरइयाणं क्रोध, जो यथाख्यातचारित्र को नहीं उत्पन्न होने देता। इसी प्रकार नारकों से लेकर वैमानिक देवों तक समझ लेना चाहिए, अर्थात् असुरकुमार आदि दर्श भवनपतियों, पृथ्वीकायिक आदि एकेन्द्रियों, विकलेन्द्रियों, पंचेन्द्रियों तिर्यचों मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों का भी क्रोध अनन्तानुबंधी, अप्रत्याख्यानी, प्रत्याख्याणावरण और संज्वलन के भेद से चार-चार प्रकार का है।
इसी प्रकार मान, माया और लोभ नामक कषायों के विषय में भी समझना चाहिए , अर्थात् मान, माया और लोभ के भी अनन्तानुबंधी, अपत्याख्यानी. प्रत्याख्यावरण और संज्वलन के भेद से चार-चार भेद हैं ओर नारकों से लेकर वैमानिक देवों तक के मान आदि के भी चार-चार भेद हैं।
એ પ્રકારે નારકેથી લઈ વૈમાનિક દેવે સુધી સમજી લેવું જોઈએ. અર્થાત અસર કુમાર આદિ દશભવનપતિ, પૃથ્વીકાયક આદિ એકેન્દ્રિ, વિકલેયેિ, પંચેન્દ્રિય તિયચે, મનુષ્ય, વાનરાન્તરો, તિકો અને વૈમાનિકોના પણ ક્રોધ અનન્તાનબન્ધી અપ્રત્યાખ્યાની, પ્રત્યાખ્યાનાવરણ અને સંજવલનના ભેદથી ચાર ચાર પ્રકારના છે.
એજ પ્રકારે મોન, માયા અને લેભ નામક કક્ષાના વિષયમાં પણ સમજવું જોઈએ. અર્થાત્ માન, માયા અને લોભ પણ અનતાનુબંધી અપ્રત્યાખ્યાની પ્રત્યાખ્યાનાવરણ અને સંજવલનના ભેદથી ચાર ચાર ભેદે છે અને નારકેથી વૈમાનિક દેવ સુધીના માન આદિના પણ ચાર ચાર ભેદ છે.
प्र० ७१