________________
५१२
प्रशापनासूत्र वावणिय चारित्तपरिणामे, परिहारनिसुद्धिय चारित्तपरिणामे, सुहमसंपराय चारित्तपरिणाले, अहक्खायचारितपरिणा९, वेदपरिणाले णं भंते ! कविहे पण्णत्ते ? गोथमा ! तिषित पाणले, तं जहा-इत्थि वेदपरिणाले, पुरिसवेदपरिणासे, जालगोपरिणामे१० नरहा गतिपरिणामेण निरवगतीया, इंदियपरिणाखणं पंचिंदिया, कलापपरिणामेणं कोहकलाई वि जाव लोसकलायी वि लेस्लापरिणाणं करहलेस्सा नि, नीललेस्सा नि, काउलेस्ला वि, जोगपरिणामेणं मगजोगी वि, वश्जोगी वि, कोयजोगी वि, उक्ओमपरिमाणं लागाशेउता वि, अणागारोवउत्ता वि, पाणपरिणामेणं आभिणियोहियणाणी शि, खुयणागी वि, ओहियणाणी वि, अण्णाणपरिणाणं मइअण्णाणी नि, सुयअण्णाणी वि, विभंगणाणी वि, सणपरिणाणं सम्मादिनी वि, मिच्छा. दिदी वि, सम्मामिच्छादिट्ठी वि, चरितपरिणामेणं नो चरित्ती नो चरिताचरित्ती, अचरिती, वेदपरिणामेणं नो इत्थीवेदगा, नो पुरिसवेदगा, नपुंसगवेदगा, असुरकुमारा वि एवं चेब, णवरं देवतिया कण्हलेस्सा वि, जाव तेउलेस्ला वि. वेदपरिणामेणं इथिवेषणा वि, पुरिसवेयगावि, नोनपुंसगवेयगा, सेसं तं चेव, एवंजाब थणियकुमारा, पुढविकाइया गतिपरिणामेणं तिरियगतिया, इंदियपरिणामेणं एगिदिया, सेसं जहा नेरइयाणं, नवरं लेस्लापरिणामणं तेउलेस्सा वि, जोगपरिणामेणं कायजोगी, णाणपरिणामेनस्थि.अण्णाणपरिणामेण सइअण्णाणी,सुयअण्णाणीदंसणपरिणामेण मिच्छदिट्टी, सेसंत चेव, आउवणप्फइकाइया वि, तेऊवाऊ एवं चेव, णवरं लेस्सापरिणामेणं जहा नेरइया, वेइंदिया, गइपरिणामेणं तिरियगतिश, बेइंदियपरिणामेणं बेइंदिया, सेसं जहा नेरइयाणं, णवरं जोगपरिणामेणं वयजोगी, कायजोगी, णाणपरिणामेणं आभिणिवोहिय णाणी वि, सुअणाणी वि, अण्णाणपरिणामेणं मइअण्णाणी वि, सुयअण्णाणी वि, नो विभंगणाणी, दंसगपरिणामेणं सम्मट्टिी वि मिच्छादिट्ठि