________________
प्रमेयवोधिनी टीका पद १३ सू, २ गतिपरिणामादिनिरूपणम् इति दर्शनपरिणामानन्तरं चारित्रपरिणाम उक्तः९, चारित्रपरिणामवशाच्च ते महासत्वाः वेदपरिणाम प्रलीनं कुर्वन्तीति चारित्रपरिणामानन्तरं वेदपरिणामः प्रतिपादितः१० इति । मू०१॥
॥ गतिपरिणामादि वक्तव्यता ॥ मूलम्-गतिपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा घउबिहे पण् गत्ते तं जहा-वस्यगति परिणामे, तिरियगनि परिणामे, सणुय. गतिपरिणाम, देवगतिपरिणामे१, इंदियपरिणामे णं भंते ! काविहे पागले? गोयमा ! पंचविहं पणते. तं जहा-सोइंदिशपरिणामे, चविदियपरिणामे, घाणिदियपरिणामे, जिभिदिएपरिणामे, फासिंदियपरिणाले २, कसायपरिणासे णं संते | कइबिहे पण्णत्ते ? गोयमा! चउठिवहे पष्णते, तं जहा-कोहकसाबपरिणामे, माणकसायपरिणामे, मायाकसायपरिणामे, लोभकसायपरिणामे३, लेस्सापरिणामे णं भंते ! कइविहे पणते ? गोयमा! छव्विहे पण्णत्ते, तं जहा-कण्हलेस्सापरिणामे, नील लेस्लापरिणामे, काउलेस्लापरिणामे, तेउलेस्लापरिणामे पम्हलेस्सा परिणामे, सुक्कलेस्सापरिणामे४, जोगपरिणामे णं भंते ! कइविहे पणते ? गोयमा ! तिबिहे पण्णते, तं जहा-मणजोगपरिणामे, वइजोगपरिणामे, कायजोगपरिणामे५, उपओगपरिणामेणं भंते ! कइविहे पण्णत्ते ? गोयमा । दुविहे पण्णते, तं जहा-सागारोवओगपरिणामे, अणायारोवोगपरिणामे६, णाणपरिणामे णं भंते ! कइबिहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा-आभिणिबोहियणाणपरिणामे, सुयणाणपरिणामे, ओहिणाणपरिणामे, मणपज्जवणाणपरिणामे, केवलणाणपरिणामे, अपणाणपरिणामे णं भंते ! कइबिहे पण्णत्ते? गोयमा! तिविहे एण्णत्ते, तं जहा-भइअण्णाणपरिणामे, सुयअण्णाणपरिणामे, विभंगणागपरिणामे,७, दंसणपरिणामे णं भंते ! कदविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा--सम्मदंसणपरिणामे, लिच्छादसणपरिणामे, सम्ममिच्छादंसणपरिणामेद, चरितपरिणाले णं भंते ! कइविहे पाणते? गोयमा ! पंचविहे पण्णत्ते, तं जहा-सामाइश्चारित्तपरिणामे, छेदो