________________
प्रज्ञापनास्त्रे भासंलि, असच्चामोसं भासं भालंति, पंचिदिशतिरिकालजोणियाणं ते! कि बच्चं भासं भासंति ? जाद किं असञ्चालोले भालं जातंति ? गोयना । पंचिंदियतिरिकखजोणिया जो सञ्चं भासं भासंति को सोस आसं सासंति, णो सच्चामोलं सालं भातंति, एनं अलबालो लासं भासंति, णण्णस्थ लिकखापुष्वगं उत्त-गुणलद्धिं वा पहुच्च सर्चपि भासं भासंनि मोसं पि सच्चामोसं पि असञ्चालोसं पि भासं सासंति सणुस्ता जाब माणिया, एए जहा जीवा नहा भाणियव्वा सू० ७॥ __छाया-कति खलु भदन्त ! भापा जातानि प्रामानि ? गौतम ! चत्वारि भाषा ज्ञातानि प्रज्ञतानि तद्यथा-सत्यमेकं भापाजातम् , द्वितीयं मृपा, तृतीयं सत्यामृपा, चतुर्थम् असत्यामृपा, जीवाः, खलु भदन्त ! किं सत्यां भाषां सापन्ते ? मृपां भाषां भापन्ते, सत्यामृपां, भापां भाषन्ते, असत्यामृपां भापां भापन्ते ? गौतन ! जीवा सत्यामपि भापां भापन्ते, मृपामपि
भाषाजातवक्तव्यता शब्दार्थ-(कइ णं भंते ! भासज्जाया पण्णत्ता?) हे भगवान् ! भाषाजान अर्थात् भाषा के प्रकार-रूप किनने कहे हैं ? (गोधमा ! चत्तारि सासज्जाया पण्णत्ता)हे गौतम ! चार भाषाजात कहे गए हैं (तं जहा सच्चमेगं भासज्जायं) एक सत्य भाषा जात (वितियं मोसं) दूसरा मृघाभापा जात (तड्यं सच्चामोसं) तीसरा सत्या मृषा (चउत्थं असच्चामोस) चौथा असत्यामृषा।
(जीवा णं भंते ! किं सच्चं भासं भासंति ?) हे भगवन् ! जीव क्या सत्य भाषा बोलते हैं ? (मोसं भासं भासंति) मृषा भाषा बोलते हैं ? (सच्चामोसं भासं भासंति) सत्यामृपा भाषा बोलते हैं ? (असच्चामोसं भासं सासंति ?) असत्यामृपा भाषा बोलते हैं ? (भोयप्ता! जीवा सच्चंपि भासं भासंति) हे
ભાષા જાત વક્તવ્યતા शहाथ-(कइ णं भंते ! भासज्जाया पण्णत्ता ?) डे लगवन् । भाषात मात् भाषाना ५४२-३५ ४ ४३i छ ? (गोयमा । चत्तारि भासज्जाया पण्णत्ता) गौतम । यार लाषा and ४ा छे (तं जहा-सच्चमेगं भासजाय) से सत्य मानत (वितिय मोसं) मीनु भा भाषा त (तइयं सच्चा मोस) त्रीनुसत्या भूषा (चउत्थं असच्चा मोसं) ચેથુ જસત્યા મૃષા ___ (जीवाण मंते । किं सच्चं भासं भासन्ति) लगवन् । ०१ शु सत्य माया मा छ (मोसं भासं भासंति १) भृषा भाषा मा छे (सच्चा मोसं भासं भासंति ) सत्या मृ५५ पा मासे छे? (असच्चा मोसं भासं भासति) असत्या भूषा माषा माटो ? (ो | -----