________________
प्रबोधिनी टीका पद ११ सू. ७ भाषाजातनिरूपणम्
३२९
भाषा भाषन्ते, सत्यामुपामपि भाषां भाषन्ते, असत्यामृपामपि भाषां भापन्ते, नैरयिकाः खलु भदन्त ! कि सत्यां भाषां भापन्ते यावद् असत्यामृषां भाषां भापन्ते ? गौतम ! नैरयिकाः खलु सत्यामपि भाषा पन्ते यावद् असत्यामृषामपि भाषां भापन्ते, एवम् अनुरक्कुमारा यावत् - स्तनितकुमाराः, द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रियाश्च नो सत्यां नो मृषां तो सत्यागृपां भाषां भापन्ते, असत्यामृपां भाषां भापन्ते, पञ्चेन्द्रियतिर्यग्योनिकाः खलु भदन्त ! कि सत्या भाषां भाषन्ते यावत् किम् असत्यानृषां भाषां भाषन्ते ? गौतम ! पञ्चेन्द्रियतिर्यग्योनिकाः
the tear भाषा भी बोलते हैं (मोसंपि भासं भाति) मृषाभाषा भी बोलते हैं (सच्चामोसंपि भासं भाति) सत्यामृषा भी भाषा बोलते हैं (असचामपि भासं भाति) असत्यामुषा भी भाषा बोलते हैं ।
(नेरयाणं भने किं सच्चं भासं भासंति ?) हे भगवन् नारक क्या सत्य भाषा बोलते हैं ? (जाद असच्चासोसंपि भासं भासंति) यावत् असत्यानुषा भाषा - भी बोलते हैं (एवं असुरकुमारा जाव थणियकुमारा) इसी प्रकार असुरकुमार यावत् स्तनितकुमार (इंदिय - तेइंदिय - चउरिंदिया य नो सच्चे, लोमो, सच्चामोसं भासं भासंति) द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय सत्य भाषा नहीं वोलते, वृषा भाषा नहीं बोलते, सत्यमृषा भाषा नहीं बोलते (असच्चामोसं भासं भाति) असत्यावृषा भाषा बोलते हैं ।
नो
1
(पंचिदियतिरिक्खजोणिया णं भंते! किं सच्चं भासं भासंति ?) हे भगवन् ! तिच पंचेन्द्रिय क्या सत्य भाषा बोलते हैं ? (जाव किं असच्चामोसे भासं भासंति ?) यावत् क्या असत्यामृषा भाषा बोलते हैं ? (गोयमा ! पंचिदियतिरिक्खजोणिया णो सच्चं भासं भाति) हे गौतम | पंचेन्द्रिय तिर्यच सत्यभाषा
पि भासं भासति) हे गौतम । लव सत्य भाषा पशु मेले छे (मोसं वि भासं भासति) भृषा (सच्चा मोसं पि भासं भासंति) सत्या भृषा भाषा पाथु मोटो छे (असच्चा मोक्षं पि भासं भासंति) असत्या भूषा भाषा यलु मोटो छे.
(ने' इयाणं भंते ! किं सच्चं भासं भासंति) हे भगवन् नारी शुद्ध सत्य भाषा मोटो छे ? (जाव अच्चामोसं पि भासं भासंति) यावत् असत्या भृषा भाषा मोटो ( एवं असुरकुमारी जा थणियकुमारा) मेन प्रमाणे असुरसुभारथी सर्धने यावत् स्तनितभार पर्यंत समन्युं (बइंद्रिय तेइथिय चउरि दिया य नो सच्चे, नो मोसं, नो सच्चामोसं भासं भासंति) द्वीन्द्रिय, ત્રીન્દ્રિય, ચતુરિ દ્રિય સત્ય ભાષા માલતા નથી, મૃષા ભાષા ખેલતા નથી, સત્યામષા પણ गोसता नथी. (असच्चा मोसं भासं भासंति) असत्या भृषा भाषा मोटो छे.
(पंचिदिय तिरिक्खजोणियाणं भंते! किं सच्च भासं भासंति) हे भगवन् ! तिर्यय यथेन्द्रिय शु सत्य लाषा मोटो छे १ (जाव किं' असच्चामोस भासं भास ति यावत् शुं असत्या
प्र० ४२