SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ११ सू. ६ जीवभाषकनिरूपणम् ३२७ मुपसंहारव्याजेनाह-'से एएणटेणं गोयमा ! एवं वुच्चइ-नेरइया भासगा वि अभासगा वि' हे गौतम ! तत्-तस्मात्कारणार एतेनार्थेन-उपर्युक्तहेतुना, एवम्-उक्तरीत्या उच्यते नेरयिकाः केचन भाषका अपि भवन्ति केचन अभापका अपि भवन्ति एवं एगिदियजाणं निरंतर भाणिय व्व' एवम्-पूर्वोक्तरीत्या एकेन्द्रियवर्जानाम्-एकेन्द्रियान् विहाय द्वीन्द्रियादीनां वैमानिकपर्या न्तानां निरन्तरम्-अव्यवधानेन भणितव्यत्-भापकत्वञ्च यथा योग्यं वक्तव्यमित्यर्थः ।।सू० ६॥ ॥भापाजातवक्तव्यता ॥ मुकम्-कइ णं भंते ! भासज्जाया पण्णत्ता ? गोयमा ! चत्तारि भासजाया पण्णता, तं जहा-सञ्चभेगं भासज्जायं, वितियं मोसं, तइयं सञ्चामोसं, चउत्थं असच्चामोसं, जीवाणं भंते ! किं सच्चं भासं भासंति मोसं भासं भासंति, सच्चामोसं भासं भासंति, असच्चामोसं भासं भासंति ? गोयमा! जीवा सच्चं पि भासं भासंति,. मोसं पि भासं झालंति, सच्चामोसं पि भासं भासंति असच्चामोस पि भासं भासंति, लेरइयाणं भंते ! किं सच्चं भासं भासंति जाव असच्चा मोसं भासं भासंति ? गोयमा ! नेरइयाणं सच्चं पि भासं भासंति. जाव असच्चालोसं पि भासं भासंति, एवं असुरकुनारा जाब थणियकुमारा, वेइंदियतेइंदियचउरिदिया य नो सच्चं नो मोसं नो सच्चामोसं भासं पर्याप्त हैं, वे भाषक होते हैं। - अब प्रकृत उपसंहार करते हुए कहते हैं इस हेतु से हे गौतम ! ऐसा कहा जाता है कि नारक जीव भाषक भी होते हैं और अभाषक भी होते हैं। जैसे नारकों के भाषक-अभाषक होने का निरूपण किया गया है, उसी प्रकार एकेन्द्रियों को छोडकर द्वीन्द्रियों से लेकर वैधानिक देवों पर्यन्त सभी के विषय में समझ लेना चाहिए । एकेन्द्रियों को छोड देने का कारण यह है कि वे जिहवा इन्द्रिय से रहित होने के कारण अभाषक हो होते हैं ॥सू०६॥ પર્યાપ્ત છે તેઓ ભાષક હોય છે. હવે પ્રકૃતનો ઉપસંહાર કરતા કહે છે-એ હેતુએ હે ગૌતમ! એવું કહેવાય છે કે નારક જવ ભાષક પણ હોય છે અને અભાષક પણ હોય છે, જેવું નારકોના ભાષકઅભાષક થવાનું નિરૂપણ કર્યું છે, તેજ પ્રકારે એકેન્દ્રિયેથી લઈને વૈમાનિક દેવ પર્યન્ત બધાના વિષયમાં સમજી લેવું જોઈએ. એકેન્દ્રિયોને ત્યજી દેવાનું કારણ એ છે કે તેઓ જીલ્લા ઇન્દ્રિયથી રહિત હોવાના કારણે અભાષક જ હોય છે ૬ ,
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy