SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् ९४५ पृथिवी नैरयिकाः खलु सहन्त । कियन्तं कालं विरहिता उपपासेन प्रज्ञप्ता: 2 गौतम ! जघन्येन एकं समयम्, उत्कृष्टेन मासम् धूमप्रभा पृथिवी नैरयिकाः खलु भदन्त ! कियन्तं कालं विरहिता उपपातेन प्रज्ञता : गौतम ! जघन्येन एकं समयम् उत्कृष्टेन द्वौ मास, तमापृथिवी नैरथिकाः खलु भदन्त ! कियन्तं कालं विरहिता उपपातेन प्रसाः ? गौतम ! जघन्येन एक समयम्, उत्कृष्टेन चतुरोमासान, अधः सप्तमपृथिवी नैरयिकाः खलु भदन्त । कियन्तं कालं विरहिताः उपपातेन वाणं पण्णत्ता ?) हे भगवन् ! पंकप्रभा पृथ्वी के नारक कितने काल तक उपपात से रहित कहे हैं ? (गोमा ! जहणेणं एवं समयं उक्को.. सेर्णमा) हे गौतम! जघन्य एक समय, उत्कृष्ट एक मास तक (धूपमापुढविनेरइया में भंते । केवइयं कालं बिरहिया उधवापूर्ण पण्णत्ता ?) हे भगवत् ! धूमप्रभा पृथ्वी के नारक कितने काल तक उपपात से रहित कहे हैं ? (गोयमा ! जहणेणं एवं समयं उक्को सेणं दो माला) हे गौतम! जघन्य एक समय, उत्कृष्ट दो मास तक (तमा पुढवि नेरइयाणं भंते ! वश्यं काल बिरहिया उबवाएणं ?) हे भगवन ! मः पृथ्वी के नारक कितने काल तक उपपात से रहित कहे हैं ? (गोया ! जहण्जेर्ण एवं समयं उक्कोसेणं चसारि मासा) हे गौतम! जघन्य एक लमय, उत्कृष्ट चार महिने तक (अहे सप्तमापुरिया णं भंते! केवहयं फालं विरहिया उववाएणं पण्णत्ता ?) सातवी पृथ्वी के नारक हे भगवन् ! कितने काल तक उपपात से रहित ( पंकप्पा पुढवि नेरइयाणं भंते ! केवयं कालं विरहिया उववाएणं पण्णत्ता ?) હે ભગવન્ ! પપ્રભા પૃથ્વીના નારક કેટલા કાળ સુધી ઉપપાતથી રહિત ह्या छे ? (गोयमा ! जहणेणं एवं समयं उफोसेणं मासं) हे गौतम | धन्य એક સમય ઉત્કૃષ્ટ એક માસ સુધી (धूमप्पसा पुढवि नेरयाणं भंते ! केवइयं कालं विरहिया खवारणं पण्णत्ता १) હે ભગવન્ ! ધૂમપ્રભા પૃથ્વીના નારક કેટલા સમય સુધી ઉપપાતથી રહિત ४ है ? (गोयमा ! जहणणेणं एवं समयं, उफोसेणं दो मासा) हे गौतम ! જઘન્ય એક સમય, ઉત્કૃષ્ટ એ માસ સુધી (तमा पुढवि नेरइयाणं भंते! केवइयं कालं विरहिया उबवाएणं पण्णत्ता १) હે ભગવન્ ! તમઃપ્રભા પૃથ્વીના નારક કેટલા સમય સુધી ઉપપાંતથી ક્રિત छे ? (गोयमा ! जहणणेणं एवं समयं उफोसेणं चत्तारि मासा) हे गीतभ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ ચાર મહિના સુધી ( अहे सत्तमा पुढवि नेरइयाणं भंते! केवइयं कालं विरहिया उबवण पण्णत्ता ?) से लगवन् ! सातभी पृथ्वीन: नार। टसा सयभ भुधी ह प्र० ११९
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy