SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ ९२० प्रथापनास्त्रे पज्जया पणत्ता' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद् , एन-उक्तरीत्या उच्यते यद्-उत्कृष्टप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'उकोसपए लिए खंधे उकासपएसियस खंधस्स दबट्टयाए तुल्छे' उत्कृष्टप्रदेशिकः स्कन्धः उत्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, ‘पएसया तुल्छे' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउहाणवडिए' अवगाहनार्थनया-अवगाहनापेक्षया चतु:स्थानपतितो भवति, ठिईए चउहाणवडिए' स्थित्या चतु:स्थानपतितो भवति, 'अण्णाइ अट्टफासपज्जवेहि य छट्ठाणवडिए' वर्णादिभिरष्ट स्पर्श पर्यवेश्च पयानपतितो भवति, 'अजहण्णमणुकोसपएसियाणं भंते ! खंघाणं केवइया पजना पण्णत्ता' अजघन्यानुत्कृष्टप्रदेशीकानां सदन्त ! स्कन्धानां कियन्तः पर्यशाः प्रज्ञप्ताः ? भगवान आह-गोयमा !' हे गौतम ! 'अणंता पन्जवा पण्णत्ता' अजयन्यानुत्कृष्टप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? गौतमः पृच्छति-से केणटेणं भंते ! एवं चुच्चइ-'अजहण्यमणुकोसपएसियाणं बंधाणं अणंता पजवा पण्णता?' स्कंधों के अनन्त पर्याय कहे हैं ? ___ भगवन्-हे गौतम ! उत्कृष्टप्रदेशी एक दूसरे उत्कृष्ट प्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों अपेक्षा भी तुल्य होता है। अवगाहना की अपेक्षा से चतु स्थानपतिन होता है, स्थिति की अपेक्षा से भी चतुःस्थानपतित होता है, वर्णादि से तथा आठ स्पर्श के पायों से पटूस्थानपतित होता है, गौतम-अजघन्य अलुत्कृष्टप्रदेशी स्कंधों के कितने पर्याय हैं ? भगवन्-हे गौतम ! अनन्त पर्याय है। ___ गौतम-हे भगवन् ! किस कारण से ऐसा कहा है कि अजघन्य દેશી સ્કના અનન્ત પયય કહ્યા છે? શ્રી ભગવાન ગૌતમઉત્કૃષ્ટ પ્રદેશી એક કન્ય બીજ ઉત્કૃષ્ટ પ્રદેશી અન્યથી દ્રવ્યની અપેક્ષાએ તુલ્ય હોય છે. પ્રદેશની અપેક્ષાએ પણ તુલ્ય થાય છે. અવગાહનાની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે. સ્થિતિની અપેક્ષાએ પણ ચતુઃસ્થાનપતિત થાય છે. વર્ણાદિથી તથા આઠ સ્પર્શના પર્યાથી પસ્થાન પતિત થાય છે. શ્રી ગીતમસ્વામી–હે ભગવન ! અજઘન્ય–અનુષ્ય પ્રદેશી સ્કન્ધોના કેટલા पर्याय ४ा छ ? શ્રી ભગવાન-હે ગીતમ! અનન્ત પર્યાય કહ્યા છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ શા કારણે એમ કહ્યું છે કે અજઘન્ય
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy