SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ५ सू.१५ जघन्यगुणकालकादिपर्याय निरूपणम् ८८५ पुहलानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः : पृच्छति - 'से केणट्टेणं संते ! एवं बुच्चर - 'जहण्णगुणकालयाणं परमाणुपोग्गलाणं अनंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन - कथं तावद् एवम् उक्तरीत्या, उच्यते यत् - जवन्य गुणकालकानां परमाणुपुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह - 'गोयमा !" हे गौतम ! ' जहण्णगुणकालए परमाणुपोग्गळे' जघन्यगुणकालकः परमाणुपुद्गलः, 'जहण्णगुणकालगस्स परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले' जवन्यगुणकालस्य परमाणुपुद्गलस्य द्रव्यार्थतया तुल्यो भवति, तथा च प्रत्येकं द्रव्यमनन्तपर्यायमितिन्यायेन जधन्यगुण कालकपरमाणु पुद्गलस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात्, 'परसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहट्टयाए तुल्ले' अवगाहनार्थतया - अवगाहनापेक्षया तुल्यो भवति, 'ठिईए चाणवडिए' स्थित्या चतुःस्थानपतितो भवति, 'कालवण्णपज्जवेहि तुल्ले" कृष्णवर्णपर्यवैः तुल्यो. भवति, 'अवसेसा वण्णा नस्थि' अवशेषाः वर्णाः लोहिता दयो न सन्ति - तत्र न भवन्ति, तस्य जवन्यगुणकालकत्वात् 'गंधरस दुफासपज्जवेहि छाडिए' गन्धरस द्विस्पर्शपर्यवैश्व पदस्थानपतितो भवति, ' एवं उक्कोसगुणकालए वि' एवम् - जघन्यगुणकालक परमाणुपुद्गलवदेव उत्कृष्टगुण य हे गौतम - हे भगवन् ! ऐसा कहने का क्या कारण हैं ? भगवान् हे गौतम! जघन्यगुण काला एक परमाणुपुद्गल दूसरे जघन्यगुण काले परमाणुपुद्गल से द्रव्य की अपेक्षा तुल्य होता है, प्रदेश की अपेक्षा से तुल्य होता है, अवगाहना से भी तुल्य होता है, स्थिति की अपेक्षा चतुःस्थानपतित होता है, कृष्ण वर्ण के पर्यायों की अपेक्षा तुल्य होता है, शेष वर्ण उसमें होते नहीं हैं, क्योंकि उसमें कृष्ण वर्ण है और परमाणु में एक ही वर्ण हो सकता है, गंध, रस और दो स्पर्शो की अपेक्षा से पद्स्थानपतित होता है । इसी प्रकार उत्कृष्टगुण काला पुद्गलपरमाणु भी समझ लेना चाहिए' मध्यमगुण काले परमाणु की वक्तव्यता भी इसी प्रकार की जाननी चाहिए । मध्य શ્રી ગૌતમસ્વામી—હે ભગવન્ એમ કહેવાનુ શું કારણ છે? શ્રી ભગવા—ન્હે ગૌતમ જઘન્ય ગુણકાળા એક પરમાણુ પુદ્ગલ ખીન્ત જધન્ય ગુણુકાળા પરમાણુ પુદ્ગલથી દ્રવ્યની અપેક્ષાએ તુલ્ય થાય છે. પ્રદેશની અપેક્ષાએ તુલ્ય થાય છે, અવગાહનાથી પણ તુલ્ય થાય છે સ્થિતિની અપે ક્ષાએ ચતુઃસ્થાન પતિત થાય છે કૃષ્ણ વર્ષોંના પર્યાયેાની અપેક્ષાએ તુલ્ય થાય છે. શેષ વર્ણ તેમા હાતા નથી, કેમકે તેમાં કૃષ્ણ વણુ છે અને પરમાણુમાં એક જ વર્ણ હાઇ શકે છે. ગંધ, રસ અને એ સ્પર્શોની અપેક્ષાએ તે પટસ્થાન પતિત થાય છે. એવી જ રીતે ઉત્કૃષ્ટ ગુણકાળા પુદ્ગલ પરમાણુ પણુ સમજી લેવા જોઈએ, મધ્યમ ગુણુ કાળા પરમાણુની વક્તવ્યતા પણ આ પ્રકારની
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy