SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ प्रrापनासूत्रे ८५८ नवरम् - पूर्वापेक्षया विशेषस्तु स्थित्या चतुःस्थानपतितो भवति, 'एवं जाव दसपएसिए' एवम् पूर्वोक्तरीत्या यावद् - त्रिचतुः पञ्चप सप्ताष्ट नवदश प्रदेशिकः पुद्गलस्कन्धो वक्तव्यः किन्तु 'णवरं पएसपरिवृद्धी कायच्या नवरम् - पूर्वा पेक्षया विशेषस्तु प्रदेशपरिवृद्धिः कर्त्तव्याः 'ओगाहणहयाए तिसृ वि गमएस जाव दसपएसिए एवं पएसा परिवइद्विज्जति' अवगाहनार्थतया, अवगाहनापेक्षया त्रिष्वपि गमकेषु जयन्योत्कृष्टा जघन्यानुत्कृष्ट रूपेषु यावत् त्रिचतुः पञ्च षट्सप्ताष्ट नव दशप्रदेशके पुद्गलस्कन्धे एवम् उपर्युक्तरीत्या प्रदेशाः परिवर्द्धिष्यन्ते, गौतमः पृच्छति - 'जहणठियाणं भंते ! संखिज्जपए सियाणं पुच्छा' हे भदन्त ! जघन्यस्थितिकानां संख्येयप्रदेशिकानां पुद्गलस्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आद- 'गोयमा !' हे गौतम ! 'अनंता पज्जवा पण्णत्ता ' जवन्यस्थितिकानां संख्येयप्रदेशिकानां पुद्गलस्कधानामनन्ताः पर्यवाः प्रज्ञप्ताः ? गौतमः पृच्छति - ' से केणट्टे भंते ! ' एवं बुच्चड - जहण्णठियाणं संखिजपए सियाणं अनंता पज्जवा पण्णत्ता ?' हे भवन्त ! तत् - अथ, केनार्थेन - कथं तावद् एवम् उक्तरीत्या, उच्यते यद् - जघन्यस्थितिकानां संख्येयप्रदेशिकानां पुद्गलानामनन्ताः पर्ययाः प्रज्ञप्ता: ? इति, भगवान आह'गोयमा !" हे गौतम! जहण्णठिsयस्स संखेजपएसियस्स संघस्स दव्वहयाए होता है इसी प्रकार त्रिप्रदेशी, चतुःप्रदेशी पंचप्रदेशी, पद्मदेशी, सप्त प्रदेशी अष्टप्रदेशी और नवप्रदेशी और दशप्रदेशी पुद्गलस्कंध भी समझ लेना चाहिए, मगर इनमें अनुक्रम से एक-एक प्रदेश की वृद्धि करनी चाहिए, जैसा कि पहले कहा जा चुका है । गौतम - हे भगवन् ! जघन्यस्थिनिक संख्यातप्रदेशी पुद्गलस्कंधां के कितने पर्याय हैं ? भगवान हे गौतम! अनन्त पर्याय हैं । गौतम - हे भगवन् ! ऐसा कहने का क्या कारण हैं ? थाय है. ये रीते त्रिप्रदेशी, थार प्रदेशी, पंत्र प्रदेशी, पद्महेशी, ससप्रदेशी અષ્ટપ્રદેશી નવ પ્રદેશી અને દેશ પ્રદેશી, પુદ્દગલ સ્કન્ધ પણ સમજી લેવા ોઇએ. પણ તેમા અનુક્રમથી એક એક પ્રદેશની વૃદ્ધિ કરવી જોઈ એ જે પહેલા કહી દિધેલ છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ જઘન્ય સ્થિતિક સખ્યાત પ્રદેશી પુદ્ગલ સ્કન્યાના કેટલા પર્યાય છે? શ્રી ભગવાન્ડે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌમમસ્વામી-હે ભગવન્ એવું કહેવાનુ છુ કારણ છે ?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy