SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ८५४ प्रज्ञापनासूत्र भदन्त ! अजघन्यानुत्कृष्टावगाहनकानाम् अनन्तप्रदेशिकानां स्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' अजघन्यानुत्कृष्टावगाहनकानामनन्त प्रदेशिकस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः, गतमः पृच्छति-"से केणटेणं भंते ! 'एवं वुच्चइ-अजहण्णमणुक्कोसोगाइणगाणं अणंतपएसियाण अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थन-कथं तावद-एवं उक्तरीत्या, उच्यते-अजघन्यानुत्कृष्टावगाहनकानामनन्तप्रदेशिकानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह-'गोयमा ! हे गौतम ! 'अजहण्णमणुक्कोसोगाहणए अणंतपएसिए खंधे' अजघन्यानुत्कृष्टावगाहनकोऽनन्तप्रदेशिकः स्कन्धः 'अजहण्णमणुक्कोसोगाहणगस्स अणंतपएसियस्स खंधस्स दवट्टयाए तुल्ले' अजघन्यानुत्कृष्टावगाहनकस्य अनन्तप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति 'पएसहयाए छठाणवडिए' प्रदेशार्थतया पट्स्थानपतितो भवति, ‘ओगाहणट्टयाए चउढाणवडिए' अवगाहनाथेतया चतुःस्थानपतितो भवति 'ठिईए चउहाणवडिए' स्थित्या चतःस्थानपतितो भवति, 'वण्णाइ अट्ठफासेहिं छहाणवडिए' वर्णादिभिः अष्टस्प : पट्स्थानपतितो भवति, भगवान् उत्तर देते हैं-हे गौतम ! मध्यम अवगाहना वाले अनन्त प्रदेशी स्कंधों के अनन्त पर्याय हैं। गौमम-हे भगवन् ! ऐसा कहने का क्या कारण हैं ? भगवान्-हे गौतम ! मध्यम अवगाहना वाला अनन्त प्रदेशी स्कंध मध्यम अवगाहना वाले अनन्तप्रदेशी स्कंध से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से षस्थान पतित होता है, अव गाहना की अपेक्षा से चतुःस्थानपतिल और स्थिति की अपेक्षा से भी चतुस्थानपतित होता है । वर्ण आदि की अपेक्षा से तथा आठों स्पर्शी की अपेक्षा पट्स्थानपतिन होता है। ___गौतम-हे भगवन् ! जघन्य स्थिति वाले परमाणुपुद्गलों के कितने पर्याय हैं ? અસંખ્યાત પ્રદેશોમાં રહેલા અનન્ત પ્રદેશી સ્કન્વેના કેટલા પર્યાય છે? શ્રી ભગવાન ઉત્તર આપે છે કે હે ગૌતમ! મધ્યમ અવગાહના વાળા અનન્ત પ્રદેશી સ્કોના અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–ભગવદ્ ! એવું કહેવાનું શું કારણ છે? શ્રી ભગવાહે ગૌતમ ! મધ્યમ અવગાહના વાળા અનન્ત પ્રદેશી સ્ટબ્ધ મધ્યમ અવગહનાવાળા અનન્ત પ્રદેશી સ્કન્યથી દ્રવ્યની દષ્ટિએ તુલ્ય થાય છે. પ્રદેશની દષ્ટિએ સ્થાન પતિત થાય છે, અવગાહનાની અપેક્ષાએ ચતુ સ્થાન પતિ અને સ્થિતિની અપેક્ષાએ પણ ચતુ સ્થાન પતિત થાય છે. વર્ણ આદિની અપેક્ષાએ તથા આઠે સ્પર્શની અપેક્ષાએ ઘટસ્થાન પતિત બને છે.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy