SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ५ सू.१४ द्विप्रदेशिकपुद्गलपर्यायनिरूपणम् ८५३ जहण्णोगाहणगस्स अणंतपएसियस्स खंधस्स दवट्ठयाए तुल्ले जघन्यावगाहनकोऽनन्तप्रदेशिकः स्कन्धो जघन्यावगाहनकस्य अनन्तप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए छहाणवडिए' प्रदेशार्थतया पट्स्थानपाततो भवति, अनन्तप्रदेशिकस्कन्धस्य संख्यातासंख्यातानन्तप्रदेशसंभयात्, पद स्थानपतितत्वं संभवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनापेक्षया तुल्यो भवति, 'ठिईए चउढाणवडिए, स्थित्या चतुःस्थानपतितो भवति, तथा चोत्कृप्टावगाहनकोऽनन्तप्रदेशिकः स्कन्धः समस्त लोकव्यापी भवति, सचाचित्तमहास्कन्धः केवलि समुदघातकर्म पुद्गलस्कन्धो वा भवति तयोश्च द्वयोरपि दण्डकपाटमन्थान्तपूरणलक्ष चतुःसमयप्रमाणत्वेन तुल्यकालत्वं भवति इति भावः 'वण्णाइ उवरिल्ल चउफासेहिं छट्ठाणवडिए' वर्णादिभिः, उपरितन चतुःस्पशैंः पट्स्थानपतितो भवति, 'उकोसोगाहणएवि एवं चेव' उत्कृप्टावगाहनकोऽपि अनन्तप्रदेशिकः स्कन्ध एवञ्चैव-जक्यावगाहनकानन्तप्रदेशिक स्कन्धरदेव प्रतिपत्तव्यः, किन्तु 'णवरं 'ठिईए वि तुल्ले' नवरं-पूर्वापेक्षया विशेषस्तु स्थित्यापि तुल्यो भवति, 'अजहण्णमणुक्कोसोगाहणगाणं भंते ! अणंतपएसियाणं पुच्छा' हे पुद्गलस्कंध दूसरे जघन्य अवगाहना वाले अनन्तप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य है । प्रदेशों की अपेक्षा पदस्थानपतित होता है, क्योंकि उसमें संख्यात-असंख्यात-अनन्त भाग हीनाधिक एवं संख्यात असंख्यात अनन्तगुण हीनाधिक प्रदेश हो सकते हैं । अवगाहना की दृष्टि से तुल्य होता है, स्थिति की से चतुःस्थापतित होता है। वर्ण आदि तथा उपयुक्त चार स्पर्शे की अपेक्षा से पदस्थान पतित होता है। उत्कृष्ट अवगाहना वाले अनन्तप्रदेशी स्कंध की प्ररूपणा भी ऐसी समझना चाहिए, किन्तु यह स्थिति से तुल्य होना है। मध्यम अवगाहना वाले अर्थात् आकाश के दो आदि प्रदेशों से लेकर असंख्यात प्रदेशों में रहे हुए अनन्तप्रदेशी स्कंघों के कितने पर्याय हैं ? પુગલ કંધ બીજા જઘન્ય અવગાહનાવાળા અનન્ત પ્રદેશી સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય, પ્રદેશોની અપેક્ષાએ પ્રસ્થાન પતિત થાય છે, કેમકે તેમાં સંખ્યાત-અસંખ્યાત અનન્ત ભાગહીનાધિક અને સંખ્યાત-અસંખ્યાત, અનન ગુણહીનાધિક પ્રદેશ થઈ શકે છે. અવગાહનાની દષ્ટિએ તુલ્ય થાય છે. રિધતિની દૃષ્ટિએ ચતુસ્થાન પતિત થાય છે. વર્ષ આદિ તથા ઉપર્યુકત ચાર સ્પશની અપેક્ષાએ પસ્થાન પતિન થાય છે. ઉત્કૃષ્ટ અવગાહનાવાળા અનન્ત પ્રદેશની પ્રરપૂણા પણ એવી રીતે જ સમજવી જોઈએ. કિન્તુ તે સ્થિતિએ પણ ય થાય છે. મધ્યમ અવગાહનાવાળા અર્થાત્ આકાશના બે આદિ પ્રદેશોથી લઈ ને
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy