SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ ८१६ प्रज्ञापनासूत्रे सट्टयाए छट्टाणवडिए' प्रदेशार्थतया पदस्थानपतितो भवति, 'ओगाहणट्टयाए दुहाणवडिए अवगाहनार्यतया द्वि स्थानपतितो भवति, तथा च अवगाहनापेक्षया संख्येयप्रदेशावगाढः पुद्गलः संख्ये प्रदेशावगाढस्य संख्येयभाग हीनः संख्येयगुणहीनो वा भवति, संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा भवति, 'ठिईए चउट्टाणवडिए' स्थित्या - अवस्थानापेक्षया संख्येयप्रदेशावगाढः पुद्गलः संख्येयप्रदेशावगाढस्य पुद्गलस्य असंख्येयभाग हीनो वा संख्येयभागहीनो वा, संख्येयगुण हीनो वा असंख्येयगुणहीनो वा भवति असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा ) संख्येयगुणाभ्यधिको वा असंख्येयगुणाभ्यधिको वा भवतीति भावः, 'वण्णाइउवरिल्ल चउफासेहिय छट्टाणवडिए' वर्णादिभिः उपरितनचतुःस्पर्शैश्च - गीतोष्ण स्निग्ध रूक्षस्पर्श पर्यये परस्थानपतितो भवति तद्भिलाषस्तु पूर्वोक्तरीत्याऽवगन्तव्यः. गौतमः पृच्छति - 'असंखेज्जप एसोगाढाणं तप्रदेशवगाढ पुद्गल से द्रव्य की अपेक्षा तुल्य है प्रदेशों की अपेक्षा षस्थानपतित होता है, अवगाहना की अपेक्षा हिस्थान पनित होता है अर्थात् संख्यात भाग हीन अथवा संख्यातगुण हीन होता है और यदि अधिक हो तो संख्यातभाग अधिक या संख्यातगुण अधिक होता है। स्थिति की अपेक्षा से चतुःस्थानपतित होता है, अर्थात् एक संख्यात प्रदेशवगाढ पुद्गल दूसरे संख्यात प्रदेशावगाढ पुद्गल से असंख्यानभाग हीन संख्यातभाग हीन, संख्यातगुण हीन अथवा असंख्यातगुण हीन होता है । यदि अधिक हो तो असंख्यात भाग अधिक, संख्यातभाग अधिक, संख्यातगुण अधिक अथवा असंख्यातगुण अधिक होता है । वर्णादि की अपेक्षा तथा उपर्युक्त चार स्पर्शो की अपेक्षा षट्स्थानपतित होता है । સંખ્યાત પ્રદેશાવગાઢ પુદ્ગલથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે, પ્રદેશોની અપેક્ષાએ ષસ્થાન પતિત થાય છે અવગાહનાની અપેક્ષાએ દ્વિસ્થાન પતિત બને છે અર્થાત્ સંખ્યાતભાગ હીન, અથવા સંખ્યાત ગુણહીન થાય છે અને જે અધિક થાયતે। સ ખ્યાત ભાગ અધિક અગર સ ખ્યાત ગુણુ અધિક થાય છે સ્થિતિની અપેક્ષાએ ચતુ·સ્થાન પતિત થાય છે, અર્થાત્ એક સંખ્યાત પ્રદેશાવગાઢ પુદ્ગલ ખીજા સંખ્યાત પ્રદેશાવગાઢ પુદ્ગલથી અસ`ખ્યાત ભાગહીન, સખ્યાત ભાગહીન, સ ખ્યાત ગુણુહીન અથવા અસ`ખ્યાતગુણુ હીન થાય છે. જો અધિક હાય તે। અસંખ્યાત ભાગ અધિક, સખ્યાત ભાગ અધિક, સ`ખ્યાત ગુણુ અધિક અથવા અસંખ્યાત ગુણુ અધિક થાય છે. વર્ણાદિની અપેક્ષાએ તથા ઉપર્યુક્ત ચાર સ્પર્ધાની અપેક્ષાએ ષસ્થાન પતિત થાય છે.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy