SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१३ परमाणुपुद्गलपर्यायनिरूपणम् ८१५ उवरिल्ल चउफासेहिं छहाणवडिए' वर्णादिभिः, उपरितन चतु:स्पशैंः शीतोष्णस्निग्धरूक्षैः पट्स्थानपतितो भवति, ‘एवं दुपएसोगाढेवि' एवम्-तथैव-एकप्रदेशावगाढवदेव द्विप्रदेशावगाढोऽपि पुद्गलो वक्तव्यः, गौतमः पृच्छति'संखिज्जपएसोगाढाणं पुच्छा संख्येयप्रदेशावगाढानां पुद्गलानां कियन्तः पयवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'अणंता पन्जवा यण्णत्ता ?' संख्येयप्रदेशावगाढानां पुदगलानाम् अनन्ताः पयंत्राः प्रज्ञप्ताः? गौतम ! पृच्छति-से केणटेणं भंते ! एवं चुच्चड-संखेज्जपएसोगाढाणं अणंता पज्जवा पण्णत्ता ?' हे अदन्त ! तत्-अथ, केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यत्-संख्येयप्रदेशावगाढ़ानां पुद्गलानामनन्ताः पयवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा!, हे गौतम ! 'संखेजपएसोगाढस्स पोग्गलस्स दव्यट्ठयाए तुल्ले' संख्येयप्रदेशावगाढस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति, 'पएपरमाणु भी एक प्रदेश में रहता है और अनन्त प्रदेशी स्कंध भी एक ही प्रदेश में रह सकता है । अतः अवगाहना से तुल्य है स्थिति की अपेक्षा से चतुःस्थानपतित होता है, वर्णादि से तथा शीत, उष्ण, स्निग्ध और रूक्ष स्पर्शो से षस्थानपतित होता है। इसी प्रकार द्विप्रदेशावगाढ से दशप्रदेशावगाढ तक के पुद्गल के विषय में भी कह लेना चाहिये गौतम-हे भगवन् ! संख्यात प्रदेशों में अवगाढ पुदगलों के कितने पर्याय कहे हैं ? भगवान्-हे गौतम ! अनन्त पर्याय कहे हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवन्-हे गौतम ! संख्यातप्रदेशावगाढ़ एक पुद्गल दूसरे संख्याથઈ શકે છે, કેમકે એક જ પ્રદેશી પરમાણુ પણ એક પ્રદેશમાં રહે છે. અને અનન્તપ્રદેશી સ્કન્ધ પણ એકજ પ્રદેશમાં રહી શકે છે. તેથી અવગાહનાથી તુલ્ય છે. સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે, વર્ણાદિથી તથા શીત, ઉષ્ણ, સ્નિગ્ધ અને રક્ષ સ્પર્શોથી સ્થાન પતિત થાય છે. એ જ પ્રકારે પ્રિદેશાવગાઢથી દશ પ્રદેશાવગાઢ સુધી પુદગલના વિષયમા પણ કહેવું જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન સંખ્યાત પ્રદેશમાં અવગાઢ પુગલના કેટલા પર્યાય કહ્યા છે? શ્રી ભગવાન-હે ગૌતમ! અનન્ત પર્યાય કહ્યા છે. श्री गौतभस्वाभी-डे लगवन् । वानुभु २ छे ? શ્રી ભગવાન–હે ગીતમ! સંખ્યાત પ્રદેશાવગાઢ એક પુદ્ગલ બીજા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy