SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ अंशापनासर्व पज्जवा पण्णत्ता' एक एदेशावगाढानां पुद्गलानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केण?णं संते ! एवं वुच्चइ-एगपएसोगाढाणं पोग्गलाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत् अथ, केनार्थेन-कयं तावत् एवम्उक्तरीत्या, उच्यते यत्-एकप्रदेशावगाढानां पुद्गलानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले' एक प्रदेशावगाहः पुद्गलः एक प्रदेशावगाढस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति 'पएसठ्ठयाए छठाणवडिए' प्रदेशार्थतया पट्स्थानपतितो भवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनार्थतया तुल्यो भवति, 'ठिईए चउहाणवडिए, स्थित्या-अवस्थानापेक्षा, चतु:स्थानपतितो भवति, तथा च विवक्षितैकप्रदेशावगादं परमाण्वादिकं द्रव्यम्, अपरैकप्रदेशावगाढं द्वि प्रदेशिकादिकं द्रव्यमिति द्रव्यार्थतया तुल्यत्वम् प्रदेशार्थतया पटस्थानपतितत्वं भवति अनन्तप्रदेशिकस्यापि स्कन्धस्य एकस्मिन् आकाशप्रदेशेऽवगाहनसंभवात् एवं स्थितिभावापेक्षया चतु:स्थानपतितत्वं भवति, 'वण्णाइ गौतम-हे भगवन् ! किस कारण से ऐसा कहा कि एक प्रदेशावगाढ पुद्गलों के अनन्त पर्याय हैं ? भगवान्-हे गौतम ! एकप्रदेशावगाढ एक पुद्गल दूसरेएकप्रदेशावगाढ पुद्गल से द्रव्य की अपेक्षा तुल्य है प्रदेशों की अपेक्षा षट्स्थान पतित होता है, अवगाहना से तुल्य है और स्थिति की अपेक्षा चतुः स्थानपतित होता है और वर्णादि की अपेक्षा से पदस्थानपतित होताहै। तात्पर्य यह है कि आकाश के एक प्रदेश में अवगाढ परमाणु भी द्रव्य है और किसी दूसरे एक प्रदेश में अवगाढ द्विप्रदेशी आदि पुद्गल भी द्रव्य हैं अतएव वे द्रव्य को दृष्टि से तुल्य हैं, मगर प्रदेशों की दृष्टि से उनमें षट्स्थानपतित हानि-वृद्धि हो सकती है, क्योंकि एकप्रदेशी શ્રી ગૌતમસ્વામી–હે ભગવદ્ શા કારણે એવું કહ્યું છે કે એક પ્રદેશાવગાઢ પુદ્ગલેના અનન્ત પર્યાય છે? શ્રી ભગવાન –હે ગૌતમ ! એક પ્રદેશાવગાઢ એક પુદ્ગલ બીજા એક પ્રદેશા. ગાઢ પુદ્ગલથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે પ્રદેશની અપેક્ષાએ ષસ્થાન પતિત બને છે. અવગાહનાથી તુલ્ય છે પણ સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે અને વર્ણાદિની અપેક્ષાએ ષસ્થાન પતિત થાય છે. તાત્પર્ય એ છે કે આકાશના એક પ્રદેશમાં અવગાઢ પરમાણુ પણ દ્રવ્ય છે અને કેઈ બીજા પ્રદેશમાં અવગાઢ ક્રિપ્રદેશી આદિ પુદ્ગલ પણ દ્રવ્ય છે, તેથી જ તેઓ દ્રવ્યની દષ્ટિએ તુલ્ય છે, પણ પ્રદેશની દ્રષિએ તેઓમાં ષસ્થાન પતિત હાનિ-વૃદ્ધિ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy