SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ७६४ अंपिनास्त्र मनुष्याणामनन्ताः पर्यवाः प्रज्ञताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुच्चइ-जहण्णाभिणियोहियणाणीणं मणुस्साणं अणंता पज्जया पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावत्, एवम्-उक्तरीत्या, उच्यते यत्-जघन्याभिनियोधिकज्ञानिनां मनुष्याणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह'गोयमा!' हे गौतम ! 'जहण्णाभिणिवोहियणाणी मणसे जहण्णाभिणियोहियणाणिस्स मण्सस्स ययाए तुल्ले' जघन्याभिनियोविकज्ञानी मनुप्यो जघन्याभिनिवोधिकज्ञानिनो मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउढाणवडिए' अवगाहनार्थतयाशरीरोछ्यापेक्षया चतुः स्थानपतितो भवति, 'ठिईए चउढाणवडिए' स्थित्याआयुः कर्मानुभवलक्षण स्थित्यपेक्षया चतु:स्थानपतितो भवति, 'वण्णगंधरसफासपज्जवेहिं छट्ठाणवडिए' वर्णगंधरसस्पर्शपर्यवेः पट्स्थानपतितो भवति, 'आभिणिवोहियनाणपज्जवेहिं तुल्ले' आभिनियोधिकज्ञानपर्यवैस्तुल्यो भवति, 'मुयनाणपज्जवेहिं दोहिं दंसणेहि छट्ठाणवडिए' श्रुतज्ञानपर्यवेः, द्वाभ्यां दर्शनाभ्यां पट्स्थानपतितो भवति, ज्ञानद्वयं दर्शनद्वयं बोध्यम् , तथा च जघन्याभिनिवोधिकज्ञानीमनुप्यस्य प्रबल ज्ञानावरणकर्मोदयसद्भावेन नियमतोऽवधिमनः पर्यवज्ञानविकलत्वात् , अन्यथा जघन्याभिनिवोधिकज्ञानत्वायोगात् , शेष ज्ञानदर्शना भगवन्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवान् ! ऐसा कहने का क्या कारण है ? भगवान्-हे गौतम ! एक जघन्याभिनिवोधिकज्ञानी दुसरे जघ. न्याभिनिवाधिक ज्ञानी से द्रव्य और प्रदेशों से तुल्य, अवगाहना की अपेक्षा चतुःस्थानपतित, स्थिति से चतुःस्थानपतित, वर्ण, गंध, रस, स्पर्श ले षट्स्थानपतित, आभिनिवोधिकज्ञान के पर्यायों से तुल्य श्रुतज्ञान के पर्यायों से तथा दो दर्शनों से पट्स्थानपतित होता है। जघन्याभिनियोधिकज्ञानी के प्रयल ज्ञानावरणीय कर्म का उदय होने શ્રી ભગવાન ગૌતમ અનન્ત પર્યાય છે શ્રી ગૌતમસ્વામી-હે ભગવન ' એમ કહેવાનું શું કારણ છે? શ્રી ભગવાન ગૌતમ! એક જઘન્યાભિનિબાધિક જ્ઞાની બીજા જઘન્યાભિનિબાધિક જ્ઞાનીથી દ્રવ્ય અને પ્રદેશથી તુલ્ય, અવગાહનાની અપેક્ષાએ ચતુस्थान पतित, स्थितिथी यतु स्थान पतित, पशु, ५, २४, २५श थी षट्સ્થાન પતિત, અભિનિબધિક જ્ઞાનના પર્યાયથી તુલ્ય, કૃતજ્ઞાનના પર્યાએથી તથા બે દશનેથી ષટસ્થાન પતિત થાય છે. જઘન્યાભિનિબોધિક જ્ઞાનીને
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy