SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ वोधिनी टीका पद ५ सू.११ मनुष्यपर्यायनिरूपणम् E पदस्थानपतितः, चतुर्भिर्ज्ञानैः पदस्थानपतितः, केवलज्ञानपर्यस्तुल्यः, त्रिभिरज्ञानैः, त्रिभिर्दर्शनैः पट्स्थानपतितः, केवलदर्शनपर्यवैस्तुल्यो भवति, 'अजहरणमणुको गुणकालएव एवं चेव' अजघन्यानुत्कृष्टगुणकालकोऽपि मनुष्यः, एवञ्चव- जघन्योत्कृष्टगुणकालमनुष्यवदेव बोध्यः, किन्तु 'णवरं सहाणे छट्टाणवडिए ' नवरम् - पूर्वापेक्षया विशेषस्तु स्वस्थाने - पट् स्थानपतितो भवति, 'एवं पंच वण्णा, दो गंधा, पंचरसा, अट्ठफासा भाणियञ्चा' एवं - तथैव - उत्कृष्टगुणकालक मनुष्यवदेव, पञ्चवर्णाः, द्वौ गन्धौ पञ्चरसाः, अष्टौ स्पर्शाः भणितव्याः, एतद्गुणविशिष्टा अपि मनुष्या जघन्योत्कृष्टा जघन्यानुत्कृष्टभेदेन विशिष्टा वक्तव्याः, गौतमः पृच्छति'जहण्णा भिणिवोहियनाणीणं मणुस्ताणं केवइया पज्जवा पण्णत्ता ?' जवन्याभिनिवोधिकज्ञानिनां मनुष्याणां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह'गोयमा !' हे गौतम! 'अनंता पज्जवा पण्णत्ता' जघन्याभिनिवोधिकज्ञानिनां पतित, चारज्ञानों से पदस्थानपतित, केवलज्ञान के पर्यायों से तुल्य, तीन अज्ञानो और तीन दर्शनों की अपेक्षा षट्स्थान पतित तथा केवल दर्शन के पर्यायों से तुल्य होता है । मध्यमगुण कृष्ण भी इसी प्रकार समझना चाहिए अर्थात् जघन्यगुण कृष्ण या उत्कृष्टगुण कृष्ण के समान ही उसकी प्ररूपणा करनी चाहिए, विशेषता यह कि मध्यमगुण कृष्ण स्वस्थान में भी पदस्थानपतित होता है, क्यों कि मध्यम कृष्ण वर्ण के अनन्त तरतम रूप होते हैं । इसी प्रकार पांचों वर्ण, दोनों गंध, पांचों रस और आठों स्पर्श कह लेना चाहिए, गौतम - हे भगवन् ! जघन्य आभिनिवोधिकज्ञानी मनुष्य के कितने पर्याय हैं ? તુલ્ય ત્રણ અજ્ઞાન અને ત્રણ દનાની અપેક્ષાએ ષટસ્થાન પતિત તથા કેવળ દર્શનના પર્યંચેાથી તુલ્ય થાય છે. મધ્યમ ગુણ કૃષ્ણે પણ આ રીતે સમજવા જોઇએ અર્થાત્ જઘન્યગુણુ કૃષ્ણે અથવા ઉત્કૃષ્ટ ગુણુ કૃષ્ણના સમાન જ તેમની પ્રરૂપણા કરવી જોઇએ વિશેષતા એ છે કે મધ્યમ ગુણ કૃષ્ણ સ્વસ્થાનમા પણ પાન પતિત અને છે, કેમકે મધ્યમ કૃષ્ણ વર્ણના અનન્ત તરતમ રૂપ થાય છે, એ પ્રાકરે પાંચ વણું, અને ગધ, પાંચ રસ અને આઠે સ્પર્શી કહેવા જોઇએ. શ્રી ગૌતમસ્વામી—કે ભગવન્ ! જઘન્ય આભિનિત્રેાધિકજ્ઞાની મનુષ્યના કેટલા પર્યાય છે ?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy