SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे भेदाभावात्, 'तिहिं अन्नाणेहि तिहि सणेहिं छटाणवडिए' त्रिभिरज्ञानैः-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणैः, त्रिभिर्दर्शनैः-मतिश्रुतावधिदर्शनैः पटूस्थानपतितो भवति, 'केवलदसण पनवेहिं तुल्ले' केवलदर्शनपर्यवै स्तुल्यो भवति, गौतमः पृच्छति-'जहण्णठिइयाणं भंते ! मणुस्साणं केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! जघन्यस्थितिकानां मनुष्याणां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'अर्णता पज्जवा पण्णत्ता' जघन्यस्थितिकानां मनुष्याणामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतम ! पृच्छति-'से केणटेणं भंते ! एवं बुच्चइ जहणठिइयाणं मणुस्साणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्___ अथ, केनार्येन-कथं तावद्, एवम्-उक्तरीत्या, उच्यते-यत्-जघन्यस्थितिकानां मनुष्याणामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा ' हे गोतम ! 'जहण्णठिइए मणुस्से जहण्णठिइयस्स मणुसस्स दवट्टयाए तुल्छे' जघन्यस्थितिको मनुष्यो जघन्यस्थितिकस्य मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउट्ठाणवडिए' होने वाले केवलज्ञान में किसी भी प्रकार की तरतमता नहीं होती तीन अज्ञानों और तोन दर्शनों से षटूस्थानपतित होता है। केवलदर्शन के पर्यायों से तुल्य होता है। गौतम-हे भगवन् जघन्य स्थिति वाले मनुष्यों के पर्याय कितने कहे गए हैं ? भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे अगवन् ! अनन्त कहने का कारण क्या है ? भगवान्-हे गौतम ! जघन्य स्थिति वाला एक मनुष्य दूसरे जघन्य स्थिति वाले मनुष्य से द्रव्य और प्रदेशों की दृष्टि से तुल्य होता है, अवगाहना से चतुःस्थानपतित, स्थिति की अपेक्षा तुल्य પ્રકારની તરતમતા નથી થતી. ત્રણ અજ્ઞાને અને ત્રણ દશનેથી ષટસ્થાન પતિત પર્યાય છે કેવળ દર્શનના પર્યાયથી તુલ્ય થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! જઘન્ય સ્થિતિવાળા મનુષ્યના પર્યાય કેટલા डेसा छ ? શ્રી ભગવાન -હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વાથી– અનન્ત કહેવાનું શું કારણ છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય સ્થિતિવાળો એક મનુષ્ય જઘન્ય સ્થિતિ વાળા બીજા મનુષ્યથી દ્રવ્ય અને પ્રદેશની દષ્ટિએ તુલ્ય થાય છે, અવગાહનાથી ચતુઃસ્થાન પતિત, સ્થિતિની અપેક્ષાએ તુલ્ય તથા વર્ણ, ગંધ રસ અને સ્પર્શના
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy