SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.११ मनुष्यपर्यायनिरूपणम् ७५३ चुच्चइ-जहण्णोगाहणगाणं मणुस्साणं अणंता पज्जया पण्णत्ता' हे भदन्त ! तत् -अथ, केनार्थेन कथं तावत, एवम्-उक्तरीत्या उच्यते यत् जवन्यावगाहनकानां मनुष्याणाम् अनन्ताः पर्थवाः प्रज्ञप्ताः ? इति भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णोगाहणए मणूसे जहण्णोगाहणगस्स मणूमस्स दबट्टयाए तुल्ले' 'जघन्यावगाहनको मनुष्यो जघन्यावणाहनकरय मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टायाए तुल्ले' प्रदेशार्थनया तुल्यो भवति, 'ओगाहणट्टयाए'तुल्ले अवगाहनार्थनया-शरीरोच्छ्यापेक्षया तुल्यो भवति, 'ठिईए तिहाणवडिए' स्थित्या-आयुः कर्मानुभवक्षणस्थित्यपेक्षया त्रिस्थानपतितो भवति, मनुष्यस्यापि जघन्याक्गाहनकस्य नियमतः संख्येयवर्पायुष्कतया संख्येयवर्षायुष्कस्य च स्थित्यपेक्षया त्रिस्थानपतितन्वमेव संभवति न तु चतुःस्थानपतितत्वस्, तदभिलापस्तु-जघन्यावगाहनको मनुष्यो जघन्यावगाहनकस्य मनुष्यस्य स्थित्यपेक्षया असं. ख्येयभागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा भवति, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा भवतीति बोध्यः, 'वण्णगंधरस कासयपज्जवे हि तिहिं नाणेहिं दोहिं अन्नाणेहि गौतम पुनः प्रश्न करते हैं-हे भगवन् ! किस कारण ऐसा कहा है कि जघन्य अवगाहना वाले मनुष्यों के अनन्त पर्याय कहे गए हैं ? __भगवान्-हे गौतम ! जघन्य अवगाहना वाला एक मनुष्य दूसरे जघन्य अवगाहना वाले मनुष्य से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों की अपेक्षा भी तुल्य होता है, अवगाहना से भी तुल्य होता है किन्तु स्थिति से त्रिस्थानपतित होता है, क्योंकि जघन्य अवगाहना वाला मनुष्य नियम से संख्यात वर्ष की आय वाला ही होता है, अतएव असंख्यात भाग हीन, संख्यातभाग हीन संख्यातगुण हीन या असंख्यालभाग अधिक, संख्यातनाग अधिक શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરે છે – હે ભગવન ! શા કારણે એવું કહ્યું છે કે જઘન્ય અવગાહના વાળા મનુષ્યના અનન્ત પર્યાય કહેવાયેલા છે? શ્રીભગવાન–હે ગૌતમ ! જઘન્ય અવગાહનાવાળો એક મનુષ્ય જઘન્ય અવગાહનાવાળા બીજા મનુષ્યથી દ્રવ્યની અપેક્ષાએ તુલ્ય હોય છે. પ્રદેશની અપેક્ષાએ પણ તુલ્ય હોય છે, અવગાહનાથી પણ તુલ્ય હોય છે પરંતુ સ્થિતિથી વિસ્થાન પતિત બને છે. કેમકે જઘન્ય અવગાહનાવાળા મનુષ્ય નિયમથી સંખ્યાત વર્ષની આયુષ્યવાળા જ હોય છે, તેથી જ તે અસંખ્યાત ભાગહીન, સંખ્યાત ભાગહીન, સંખ્યાત ગુણહીન અગર અસંખ્યાત ભાગ અધિક, સંખ્યાત ભાગ અધિક અથવા સંખ્યાત ગુણ અધિક થાય છે. તે વર્ણ, ગંધ, રસ, સ્પર્શન
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy