SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ५ सू.१० पञ्चेन्द्रिय तिर्यग्योनिकानां पर्यायनिरूपणम् ७३१ तिर्यग्योनिक व देवावसेयः, 'नवरं सहाणे छठाणवडिए' नवरम् - पूर्वापेक्षया विशेषस्तु स्वस्थाने - मध्यमगुणकालकापेक्षया पट्स्थानपतितो भवति, एवं पंचवना, दो गंधा, पंचरसा, अफासा' एवम्-तथैव पञ्चवर्णाः, द्वौ गन्धौ पञ्चरसाः, अष्टौ स्पर्शाः वक्तव्याः, गौतमः पृच्छति - ' जहण्णाभिणिवोहियणाणीणं भंते ! पंचिदियतिरिक्खजोणियाणं केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! जघन्याभिनिबोधिकज्ञानिनां पञ्चन्द्रियतिर्यग्योनिकानां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह - 'गोयमा !' हे गौतम ! 'अनंता पज्जवा पण्णत्ता' जघन्याभिनिवोधिकज्ञानिनां पञ्चेन्द्रियतिर्यग्योनिकानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति - 'सेकेणद्वेण भंते ! एवं बुच्चइ - जहण्णाभिणिवोहियणाणीणं पचिंदियतिरिक्खजोणियाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ केनार्थेन - कथं तावत् एवम्-उक्तरीत्या, उच्यते यत् - जघन्याभिनिवोधिकज्ञानिनां पञ्चेन्द्रियतिर्यग्योनिकाना मनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह - 'गोयमा !" हे गौतम ! जहण्णाभिणिवोहियणाणी पंचिंदियतिरिक्खजोणिए' जघन्याभिनिवोधिकज्ञानी पञ्चेन्द्रिय तिर्यग्योनिकः 'जण्णाभिणिवोहियणाणिस्स पंचिदियतिरिक्खविशेष यह कि मध्यमगुण काला स्वस्थान में भी षट्स्थानपतित होता है, क्योंकि मध्यमगुण काला अनन्त प्रकार का होता है, अतएव उसमें षट्स्थानपतित हीनाधिकता का संभव है । इस प्रकार पांचों वर्णों, दोनों गंधों पांचों रसो और आठों स्पशों की वक्तव्यता समझलेनी चाहिए । गौतम - हे भगवन् ! जघन्य आभिनिवोधिक ज्ञानी पंचेन्द्रिय तिर्थचों के कितने पर्याय हैं भगवन्- अनन्त पर्याय हैं । गौतम - हे भगवन् ! इस प्रकार के कथन का क्या कारण है ? भगवान् - हे गौतम! एक जघन्य आभिनियोधिकज्ञानी दूसरे जघછે કે મધ્યમ ગુણુ કાળા સ્વસ્થાનમાં પણ ષટસ્થાન પતિત થાય છે. કેમકે મધ્યમ ગુણુ કાળા અનન્ત પ્રકારના હાય છે, તેથી જ તેમાં પટસ્થાન પતિત હીના ધિતાના સંભવ છે. એજ પ્રકારે પાચ વર્ણો અન્ને ગધે, પાચ રસે અને આઠે સ્પર્શની વક્તવ્યા સમજી લેવી જોઇએ. શ્રી ગૌતમસ્વામી-હે ભગવન્ જઘન્ય આભિનિબેાધિક જ્ઞાની પચેન્દ્રિય તિય ચેાના કેટલા પર્યાય છે ? શ્રી ભગવાન-હે ગૌતમ અનન્ત પર્યાય છે. શ્રી ગૌતમ-હે ભગવત્ આ પ્રકારના કથનનુ શું કારણુ છે? શ્રીભગવાન કે ગૌતમ ! એક જઘન્ય આભિનિમેાધિક જ્ઞાની ખીજા જઘન્ય આભિનિષેાધિક જ્ઞાનીથી દ્રવ્યથી અને પ્રદેશેાથી તુલ્ય છે, અવગાહનાથી ચતુઃ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy