SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ७२२ हणट्टयाए तुल्ले' अवगाहनार्थतया शरीरोच्छ्रयरूपतया तुल्यो भवति उभयेपामपि जघन्यावगाहनकत्वात् किन्तु 'ठिईए तिद्वाणवडिए ' स्थित्या - आयुः कर्मानुभवलक्षणस्थित्यपेक्षया, त्रिस्थानपतितो भवति न तु चतुः स्थानपतितः, पञ्चेन्द्रियतिर्यग्योनिकस्य संख्येयवर्पायुष्कस्यैव जघन्यावगाहनकत्वेन असंख्येयवर्पायुष्कस्य जघन्यावगाहनकत्वाभावात् तत्र कारणन्तु असंख्येयवर्षायुष्काणाम् पञ्चेन्द्रियतिरथां महाशरीरतया कङ्ककुक्षिपरिणामत्वेन पुष्टाहारत्वात् प्रवलधातूपचयाच तेपां प्रभूशुक्रनिषेकसद्भावः, शुक्रनिषेकानुसारेण च तिर्यग्मनुष्याणामुत्पत्तिसमयेऽवगाहना भवतीति न तेषां जघन्यावगाहना संभवति अपितु संख्येयवर्षायुष्काणामेव तदवगाहना, संख्येयवर्षायुपश्च स्थित्यपेक्षया त्रिस्थानपतितएव भवन्ति न चतुःस्थानपतिताः, तदभिलापाश्च पूर्वोपदर्शित दिशाऽवसेयाः, 'वण्णगंधरसफासपज्जवेहिं दोहिं नाणेहिं' वर्णगन्धरसस्पर्शपर्यवैः, द्वाभ्यां ज्ञानाभ्यां मतिश्रुतलक्षणभ्याम् ' दोहिं अन्नाणेहिं, दोहिं दंसणेहिं छट्टाणवडिए ' द्वाभ्यामज्ञानाभ्याम् - भी तुल्य है क्यों कि दोनों ही जघन्य अवगाहना वाले है किन्तु स्थिति अर्थात् आयु संबंधी कालमर्यादा की अपेक्षा त्रिस्थानपतित होता है, चतुःस्थानपतित नहीं होता क्योंकि जघन्य अवगाहना वाला पंचेन्द्रिय तिर्यच संख्यात वर्षों की आयु वाला ही होता है, असंख्यात वर्षों की आयु वाले के जघन्य अवगाहना नही होती । इसी से यहां जघन्य अवगाहना वाले को स्थिति की अपेक्षा त्रिस्थानपतित कहा है । उन स्थानों का उच्चारण पहले के समान समझ लेना चाहिए अर्थात् असंख्यात भाग हीन, संख्यातभाग हीन, संख्यातगुण हीन और असंख्यातभाग अधिक संख्यातभाग अर्धिक तथा संख्यातगुण अधिक । वह वर्ण, गंध, रस और स्पर्श के पर्यायों से, मति - श्रुत रूप दो ज्ञानों से, मत्यज्ञान और श्रुताज्ञान रूप दो अज्ञानों અને જઘન્ય અવગાહનાવાળા છે, પણ સ્થિતિ અર્થાત્ આયુસ અધિકાળ મર્યાદાની અપેક્ષાએ ત્રિસ્થાન પતિત થાય છે, ચતુ·સ્થાન પતિત નથી થતાં, કેમકે જઘન્ય અવગાહનાવાળા પંચેન્દ્રિય તિય``ચ સખ્યાત વષઁની આયુષ્યવાળા જ અને છે, અસ`ખ્યાત વષઁની આયુવાળાની જઘન્ય અવગાહના નથી થતી. તેથીજ અહી' જઘન્ય અવગાહનાવાળાને સ્થિતિની અપેક્ષાએ ત્રિસ્થાન પતિત કહ્યા છે. તે ત્રિસ્થાનાના ઉચ્ચારણ પહેલાની જેમ સમજી લેવાં જોઈ એ, અર્થાત્ અસખ્યાત ભાગહીન, સખ્યાત ભાગહીન, સંખ્યાત ગુહીન અને અસખ્યાત ભાગ અધિક, સખ્યાત ભાગ અધિક તથા સંખ્યાત ગુણુ અધિક. તે વં, ગંધ સ અને સ્પના પર્યાયેાથી, મતિ–શ્રુત રૂપ એ જ્ઞાનાથી, મત્યજ્ઞાન અને શ્રુતા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy