SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१० पञ्चेन्द्रियतिर्गग्योनिकानां पर्याया ७२१. .. अवगाहनं-शरीरोच्छ्यो येषां ते जघन्यावगाहनकास्ते पां, पञ्चन्द्रियतिर्यग्योनिकानां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह-'गोयमा' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जवन्यावगाहनकानां पञ्चेन्द्रियतिर्यग्योनिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतसस्तत्र कारणं पृच्छति-'से केणटेणं भंते ! एवं बुच्चइ-जहण्णोगाहणगाणं पंचिंदियतिरिक्खजोणियाणं अर्णता पज्जया पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थन-कथं तावत् एवम्-उक्तरीत्या, उच्यते जघन्यावगाहनकानां पञ्चेन्द्रियतियायोनिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-गोयमा !' हे गौतम ! 'जहन्नोगाहणए पंचिंदियतिरिक्खजोणिए' जघन्यावगाहनकः पञ्चन्द्रियतिर्यग्योनिक: 'जहण्णोगाइणयस्त पंचिंदियतिरिक्ख जोणियस्स दव्यठ्ठयाए तुल्ले' जघन्यावगाहनकस्य पञ्चेन्द्रियतिर्यग्योनिकस्य द्रव्यार्थतया तुल्यो भवति, एकञ्च द्रव्यमनन्तपर्यायं भवतीति न्यायेन एकत्वसंख्याविशिष्टो द्रव्यरूपपञ्चेन्द्रियतिर्यग्योनिकोपि जघन्यावगाहनकः अनन्तपर्यायो भवतीति भावः, एवं 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, तथा च द्रव्यस्य सप्रदेशाप्रदेशभेदेन द्वैविध्यात् परमाणुरूपपुद्गलद्रव्यस्याप्रदेशत्वेऽपि स्कन्धरूपपुद्गलद्रव्यस्य सप्रदेशत्वेन स्कन्धद्रव्यस्यानन्तपर्यायसंभवात् , 'ओगातिर्यंच के कितने पर्याय हैं ? भगवान् ने उत्तर दिया हे गौतम ! पंचेन्द्रिय तिर्यंचों के अनन्त पर्याय हैं। ____ गौतम पुनः प्रश्न करते हैं-हे भगवन् ! ऐसा कहने का क्या कारण है कि पंचेन्द्रिय लियंचों के अनन्त पर्याय हैं ? भगवत्-हे गौतम! एक जघन्य अवगाहना वाला पंचेन्द्रिय तियेच दूसरे जघन्य अवगाहना वाले पंचेन्द्रिय तिर्यंच से द्रव्य की अपेक्षा तुल्य है, प्रदेशों की अपेक्षा भी तुल्य है क्योंकि दोनों के ही लोकाकाशप्रसाण असंख्यात-असंख्यात प्रदेश होते हैं, अवगाहना की अपेक्षा ન્દ્રિય તિર્યોના કેટલા પર્યાય છે? શ્રી ભગવાને ઉત્તર આપ્યો-હે ગૌતમ!પંચેન્દ્રિય તિયાના અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્! એવું કહેવાનું શું કારણ છે કે પંચેન્દ્રિય તિર્યચેના અનન્ત પર્યાય છે? શ્રી ભગવાન-ગૌતમ ! એક જઘન્ય અવગાહનાવાળા પંચેન્દ્રિય તિર્યંચ બીજા જઘન્ય અવગાહનાવાળા પંચેન્દ્રિય તિર્યંચથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે, પ્રદેશોની અપેક્ષાએ પણ તુલ્ય છે, કેમકે બન્નેના કાકાશ પ્રમાણુ અસંખ્યાત અસંખ્યાત પ્રદેશ હોય છે. અવગાહનાની અપેક્ષાએ પણ તુલ્ય છે, કેમકે म० ९१
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy