SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ७०२ प्रतापनासूर्य णाह-‘एवं उक्कोसठिइए वि, नवरं दो नाणा अमहिया' एवम्-पूर्वोक्तरीत्या, उत्कृष्टस्थितिकोऽपि द्वीन्द्रियो वक्तव्यः, किन्तु नवरं-पूर्वापेक्षया विशेषस्त तत्र द्वे ज्ञाने अभ्यधिके भवति, 'अजहण्णमणुकोसटिडए जहा उक्कोसठिडए' अजघन्यानुत्कृष्टस्थितिको द्वीन्द्रियः यथा उत्कृप्टस्थितिको द्वीन्द्रियः प्रतिपादितस्तथा प्रतिपादनीयः किन्तु ‘णवरं ठिईए तिहाणवडिए' नवाम्-पूर्वापेक्षया विशेषस्तु स्थित्या त्रिस्थानपतितो भवति, न तु तुल्य एवेति भावः, गौतमः पृच्छति__ 'जहण्णगुणकालगागं वेईदियाणं पुच्छा' हे भदन्त ! जयन्यगुणकालकानां द्वीन्द्रियाणां कियत्यः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-गोयमा !' हे गौतम ! 'अणता पज्जवा पण्णत्ता' जवन्यगुणकालकानाम् द्वीन्द्रियाणामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुच्चई' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत्, एवम्-उक्तरीत्या, उच्यते यत्-'जहण्णगुणवाले हीन्द्रिय की कही है वही उत्कृष्ट स्थिति वाले की भी समझनी चाहिए मगर उसमें दो ज्ञानों का भी उल्लेग्व करना चाहिए । ___ मध्यम स्थिति वाले हीन्द्रिय की वक्तव्यता उत्कृष्ट स्थिति वाले होन्द्रिय के समान समझनी चाहिए, मगर इसमें स्थिति की अपेक्षा त्रिस्थानपतित कहना चाहिए, क्योंकि सभी मध्यम स्थिति वालों की स्थिति तुल्य नहीं होती है। गौतम-हे भगवन् ! जघन्यगुण कृष्ण दीन्द्रिय जीव के कितने पर्याय कहे हैं ? ___ भगवान-हे गौतम ! अनन्त पर्याय होते हैं। गौतम-हे भगवन् ! किस कारण ऐसा कहा जाता है कि जघन्य गुण काले हीन्द्रिय के अनन्त पर्याय हैं ? ઉત્પન્ન થઈ શકે છે. તેથી જ જે વક્તવ્યતા જઘન્ય સ્થિતિવાળા હીન્દ્રિયની કહી છે. એજ ઉત્કૃષ્ટ સ્થિતિવાળાની પણ સમજવી જોઈએ. પણ તેમાં બે જ્ઞાનને પણ ઉલ્લેખ કરવો જોઈએ. મધ્યમ સ્થિતિવાળા ઢીદ્રિયની વક્તવ્યના ઉત્કૃષ્ટ સ્થિતિવાળા હીન્દ્રિયના સમાન સમજવી જોઈએ. પણ તેમાં સ્થિતિની અપેક્ષાએ વિસ્થાન પતિત કહેવું જોઈએ. કેમકે બધા મધ્યમ સ્થિતિવાળાઓની સ્થિતિ સરખી નથી હોતી. | શ્રી ગૌતમસ્વામી–હે ભગવન્! જઘન્ય ગુણ કૃષ્ણ દ્વીન્દ્રિય જીવના કેટલા पर्याय ४ छ ? શ્રી ભગવાન્ –હે ગૌતમ અનન્ત પર્યાય કહ્યા છે. શ્રીગૌતમસ્વામી—શા કારણે એમ કહેવાય છે કે જઘન્ય ગુણકાળા દ્વીન્દ્રિયના અનન્ત પર્યાય છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy