SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ वोधिनी टीका पद ५ सू. ९ द्वीन्द्रिय पर्याय निरूपणम् ७०२ जघन्यस्थितिको द्वीन्द्रियो जघन्यस्थितिकस्य द्वीन्द्रियस्य द्रव्यार्थतया तुल्यो भवति, 'परसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउाणवडिए ' अवगाहनार्थतया - शरीरोच्छ्रयापेक्षया चतुः स्थानपतितो भवति, 'ठिईए तुल्ले' स्थित्या - आयुः कर्मानुभवलक्षणस्थित्यपेक्षया तुल्यो भवति, ‘वण्णगंधरसफासपज्जवेहिं' वर्णगन्धरसस्पर्शपर्यवैः 'दोहिं अन्नाणेहिं' द्वाभ्याम् अज्ञानाभ्याम् 'अचक्खुदंसणपज्जवेहि य छडाणवडिए ' अचक्षुदर्शनपर्यवैश्च पट् स्थानपतितो भवति, तथा च जवन्यस्थितिकद्वीन्द्रियेषु अज्ञानद्वयमेवोक्तम्, न तु ज्ञानद्वयम् सर्वजवन्यस्थितिकस्य द्वीन्द्रियस्य लव्ध्यपर्याप्तकतया लब्ध्यपर्यातकेषु सास्वादन सम्यक्त्वदृष्टेरनुत्पादात् तत्र हेतुस्तु लब्धपर्यातकस्य सर्वसंक्लिष्टतया सासादनसम्यग्रदृष्टेश्च किञ्चिच्छुमपरिणामतया तस्य तन्मध्येऽनुत्पादात् तत्राज्ञानद्वयमेवोपलभ्यते न तु ज्ञानद्वयमिति वोध्यम्, किन्तु - उत्कृष्टस्थितिकद्वीन्द्रियेषु मध्ये सासादनसम्यक्त्वसहितस्याप्युत्पादेन ज्ञानद्वयस्यापि संभवादित्यभिप्राये - जघन्य स्थिति वाले हीन्द्रिय से क्रय की दृष्टि से तुल्य है, प्रदेशों की दृष्टि से भी तुल्य है, अवगाहना की दृष्टि से चतुःस्थानपतित होता है, स्थिति की दृष्टि से तुल्य है, वर्ग, गंध, रस, स्पर्श के पर्यायों से दो अज्ञानों से तथा अचक्षुदर्शन के पर्यायों से षट्स्थानपतित होता है । जघन्य स्थिति वाले दीन्द्रियों में दो अज्ञान ही कहे गए हैं उनमें दो ज्ञान नहीं पाये जाते । कारण यह है कि जघन्य स्थिति वाले दीन्द्रिय जीव में सासादन सम्यक्त्व नहीं होता, क्योकि लभ्यपत कजीव अत्यन्त संक्लिष्ट होता है और सासादन सम्यक्त्व कित् शुभ परिणाम रूप है, अतएव सामाइन सम्यग्दृष्टि का जघन्य स्तितिक दीन्द्रिय रूप में उत्पाद नहीं होता । उत्कृष्ट स्थिति वाले हीन्द्रिय जीवों में सासादनसम्यक्त्व वाले जीव भी उत्पन्न हो सकते हैं । अतएव जो वक्तव्यता जघन्य स्थिति સ્થિતિવાળા દ્વીન્દ્રિયથી દ્રવ્યની દૃષ્ટિએ તુલ્ય છે પ્રદેશોની દ્રષ્ટિએ પણ તુલ્ય છે, અવગાહનાની ષ્ટિએ ચતુસ્થાન પતિત થાય છે, સ્થિતિની દૃષ્ટિએ તુલ્ય છે. વ, ગ ધ, રસ, સ્પર્શીના પર્યાયેાથી, એ અજ્ઞાનેાથી તથા અચક્ષુકનના પર્યાચેાથી ષસ્થાન પતિત થાય છે જઘન્ય સ્થિતિવાળા દ્વીન્દ્રિયેમા એ અજ્ઞાન હેલાં છે. તેમનામા જ્ઞાન મળી આવતા નથી. કારણ એ છે કે જઘન્ય સ્થિતિવાળા દ્વીન્દ્રિય જીવમા સાસાદન સમ્યકત્વ નથી હતું. કેમકે લક્ષ્યપર્યામક જીવ અત્યન્ત સ ક્લિષ્ટ થાય છે અને સાસાદન સમ્યકત્વ, કિંચિત્ શુભ પરિણામ રૂપ છે. તેથીજ સાસાઇન સમ્યગ્દષ્ટિના જઘન્ય સ્થિતિક ઢીન્દ્રિયમા ઉત્પાદ નથી થતા. ઉત્કૃષ્ટ સ્થિતિવાળા દ્વીન્દ્રિય રૂપમાં સાસાદાન સમ્યકત્વ વાળા જીવ પણ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy