SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ प्रवोधिनी टीका पद ५ सू. ९ हीन्द्रिय पर्यायनिरूपणम् ७०६ जघन्यस्थितिको द्वीन्द्रियो जघन्यस्थितिकस्य द्वीन्द्रियस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहट्टयाए चउहाणवडिए' अवगाहनार्थतया शरीरोच्छ्रयापेक्षया चतुः स्वानपतितो भवति, 'ठिईए तुल्ले' स्थित्या - आयुः कर्मानुभवलक्षणस्थित्यपेक्षया तुल्यो भवति, ‘वण्णगंधरसफासपज्जवेहिं' वर्णगन्धरसस्पर्शपर्यवैः 'दोहिं अन्नाणेहिं' द्वाभ्याम् अज्ञानाभ्याम् 'अचक्खुदंसणपज्जयेहि य छट्टाणवडिए' अचक्षुदर्शनपथ पर स्थानपतितो भवति, तथा च जवन्यस्थितिकद्वीन्द्रियेषु अज्ञानद्वयमेवोक्तम्, न तु ज्ञानद्वयम् सर्वजवन्यस्थितिकस्य द्वीन्द्रियस्य लब्ध्यपर्याप्तकतया लब्ध्यपर्याप्तकेषु सास्वादन सम्यक्त्वनुत्पादात् तत्र हेतुस्तु लब्धपर्याप्तस्य सर्वसंविलष्टतया सासादनसम्यग्रहण्टेश्च किञ्चिच्छुमपरिणामतया तस्य तन्मध्येऽनुत्पादात् तत्राज्ञानद्वयमेवोपलभ्यते न तु ज्ञानद्वयमिति बोध्यम्, किन्तु - उत्कृष्टस्थितिकद्वीन्द्रियेषु मध्ये सासादनसम्यक्त्वसहितस्याप्युत्पादेन ज्ञानद्वयस्यापि संभवादित्यभिप्रायेजघन्य स्थिति वाले वीन्द्रिय से क्रय की दृष्टि से तुल्य है, प्रदेशों की दृष्टि से भी तुल्य है, अवगाहना की दृष्टि से चतुःस्थानपतित होता है, स्थिति को दृष्टि से तुल्य है, वर्ग, गंध, रस, स्पर्श के पर्यायों से दो अज्ञानों से तथा अचक्षुदर्शन के पर्यायों से पदस्थानपतित होता है। जघन्य स्थिति वाले हीन्द्रियों में दो अज्ञान ही कहे गए हैं उनमें दो ज्ञान नही पाये जाते । कारण यह है कि जघन्य स्थिति वाले दीन्द्रिय जीव में सासादन सम्यक्त्व नहीं होता, क्यो कि लपत कजीन अत्यन्त संक्लिष्ट होता है और सासादन सम्यक्त्व कित् शुभ परिणाम रूप है, अतएव सासादन सम्यग्दृष्टि का जघन्य स्तितिक हीन्द्रिय रूप में उत्पाद नहीं होता । उत्कृष्ट स्थिति वाले द्वीन्द्रिय जीवों में सासादनसम्यक्त्व वाले जीव भी उत्पन्न हो सकते हैं । अतए जो वक्तव्यता जघन्य स्थिति સ્થિતિવાળા ઢીન્દ્રિયથી દ્રવ્યની દૃષ્ટિએ તુલ્ય છે. પ્રદેશોની દૃષ્ટિએ પણ તુલ્ય છે. અવગાહનાની દૃષ્ટિએ ચતુસ્થાન પતિત થાય છે, સ્થિતિની દૃષ્ટિએ તુલ્ય છે. વર્ણી, ગંધ, રસ, સ્પર્શીના પર્યાયેથી, બે પન્નાનેાથી તથા અચનુદનના પર્યાયેથી ષસ્થાન પતિત થાય છે જઘન્ય સ્થિતિવાળા દ્વીન્દ્રિયામા એ અજ્ઞાન કહેલાં છે. તેમનામા એ જ્ઞાન મળી આવતા નથી. કારણ એ છે કે જઘન્ય સ્થિતિવાળા દ્વીન્દ્રિય જીત્રમા સાસાદન સમ્યકત્વ નથી તુ કેમકે લષ્ણુપર્યાપ્તક જીવ અત્યન્ત સક્લિષ્ટ થાય છે અને સાસાદન મ્યકત્વ, કિંચિત્ શુભ પરિણામ રૂપ છે. તેથી સાસાદન સમ્યષ્ટિના જઘન્ય સ્થિતિક હીન્દ્રિયમા ઉત્પાદ નથી થતા, ઉત્કૃષ્ટ સ્થિતિવાળા દ્વીન્દ્રિય રૂપમાં સામાદાન સમ્યકત્વ વાળા જીવ પણુ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy