SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.८ पृथ्वीकायिकादीनां पर्यायनिरूपणम् १८१ ' गौतमः पृच्छति-'जहष्णगुणकालयाणं भंते ! पुढविकाइयाणं पुच्छा' हे भदन्त ! जघन्यगुणकालझानां पृथिवीकायिकानां कियन्तः पर्यवाः प्रज्ञप्ता ? इति पृच्छा-भगवान् आह-'गोयमा !' हे गौनम ! 'अणंता पज्जया पण्णत्ता' जघन्यगुणकालकानां पृथिवीकायिकानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत् एवंपूर्वोक्तरीत्या, उच्यते यत् जघन्यगुण कालकानां पृथिवीकायिकानामनन्ताः पर्यवाः पर्यायाः प्रज्ञप्ता: ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'जहआणगुणकालए पुढविकाइए' जघन्यगुणकालकः पृथिवीकायिकः 'जहण्णगुणकालगस्स पुढविकाइयस्स' जघन्यगुणकालकस्य पृथिवीकायिकस्य 'दबट्टयाए तुल्ले' द्रव्यार्थतया तुल्यः, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यः 'ओगाहणट्टयाए' अवगाहनार्थतया 'चाणवडिए' चतुः स्थान पतितो भवति, 'ठिइए तिहाणवडिए' स्थित्या त्रिस्थानपतितो भवति 'कालवण्णपज्जवेहिं तुल्ले' कृष्णवर्णपर्यवेसंख्यातगुण हीन होता है और अधिक ही तो इतना ही अधिक होता है। असंख्यात वर्ष की आयु न होने के कारण उसमें असंख्यात गुण हीनाधिकता नहीं होती। गौतम-हे भगवन् ! जघन्यगुण कृष्णवर्ण वाले पृथ्वीकायिकों के कितने पर्याय होते हैं ? | भगवान्-हे गौतम! अनन्त पर्याय होते हैं? गौतम-हे अगवन् अनन्त पर्याय होने का क्या कारण है? भगवान्-हे गौतम ! जघन्यजुण काला एक पृथ्वीकायिक दसरे जघन्यगुण काले पृथ्वीकायिक से द्रव्य की अपेक्षा तुल्य है, प्रदेशों की अपेक्षा तुल्य है, अवगाहना से चतुःस्थानपतित है, स्थिति से સ્થિતિની દૃષ્ટિએ અસંખ્યાત ભગહીન, સંખ્યાત ભાગહીન, અથવા સંખ્યાત ગુણહીન થાય છે અને અધિક થાય તે એટલા જ અધિક થાય છે. અસં. ખ્યાત વર્ષની આયુષ્ય હોવાને કારણે તેમા અસંખ્યાત ગુણ હીનાધિકતા નથી થતી. શ્રી ગૌતમસ્વામી–હે ભગવન્! જઘન્ય ગુણ કૃષ્ણવર્ણ પૃથ્વીકાયિકેના કેટલા पर्याय थाय छ ? શ્રી ભગવાન–હે ગૌતમ ! અનન્ત પર્યાય થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! અનન્ત પર્યાય થવાનું શું કારણ છે ? શ્રી ભગવાન્ ! જઘન્ય ગુણ કાળા એક પૃથ્વકાયિક બીજા જઘન્ય ગુણ કાળા પૃથ્વીકાયિકથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે. પ્રદેશોની અપેક્ષાએ તુલ્ય છે અવગાહનાથી ચતસ્થાન પતિત છે, સ્થિતિથી વિસ્થાન પતિત થાય છે, કૃષ્ણ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy