SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ६८० प्रज्ञापनासूत्रे पृथिवीकायिकः, उत्कृष्ट स्थितिकस्य पृथिवीकायिकस्य द्रव्यार्थनया तुल्यः, प्रदेशार्थतया तुल्यो भवति, अवगाहनार्थतया चतुःस्थानपतितो भवति, स्थित्या तुल्यो भवति, वर्णगन्धरसस्पर्शपर्यवैः मत्यज्ञानपर्यवैः, श्रुताज्ञानपर्यवैः, अचक्षुर्दर्शनपर्यवैः पट् स्थानपतितो भवति, 'अजहण्णमणुक्कोसठिइए वि एवं चेव' अजवन्यानुत्कप्टस्थितिकोऽपि पृथिवीकायिक एवं चैव-पूर्वोक्तरीत्या अनव-यालुत्कृप्टस्थितिकस्य पृथिवीकायिकान्तरस्य द्रव्यार्थतया तुल्यः, प्रदेशार्थतया तुल्यः, अवगाहनार्थतया चतुःस्थानपतितो भवति, वर्णगन्धरसस्पर्शपर्यवेः मत्यज्ञानपर्यवैः, श्रुताज्ञानपर्यवैः, अचक्षुर्दशनपर्यवैश्च पदस्थानपतितो भवति, किन्तु -'नवरं सट्टाणे तिहागवडिए' नवरं-पूर्वापेक्षया विशेषस्तु स्वस्थाने-स्वभवे स्वभवापेक्षयेत्यर्थः त्रिस्थानपतितो भवति न तु चतुःस्थान पतितः, तेपामसंख्येयवर्षायुप्काभावात् , द्रव्य से तुल्य है, प्रदेशों से तुल्य है, अवगाहना से चतुःस्थानपतित होता है, स्थिति की अपेक्षा तुल्य है, वर्ण गैध रस और स्पर्श के पर्यायो से, मत्यज्ञान श्रुताज्ञान और अचक्षुदर्शन के पायों से षट्रस्थान पतित होता है। मध्यम स्थिति वाला पृथ्वीकायिक भी इसी प्रकार है । अर्थात् वह दूसरे मध्यम स्थिति वाले पृथ्वीकायिक की अपेक्षा द्रव्य और प्रदेशों से तुल्य है, अवगाहना से चतुःस्थानपतित, वर्ग, गंध, रस, स्पर्श, मत्यज्ञान श्रुताज्ञान तथा अचक्षुदर्शन के पर्यायो ले षट्स्थनपतित है, मगर विशेषता इतनी ही है कि मध्यम स्थिति वाला स्वस्थान में भी त्रिस्थानपतित होता है अर्थात् एक मध्यम स्थिति वाला पृथ्वीकाधिक दूसरे मध्यम स्थिति वाले पृथ्वीकायिक से स्थिति की दृष्टि से असंख्यातभाग हीन संख्यातभाग हीन या પ્રદેશથી તુલ્ય છે, અવગાહનાથી ચતુ સ્થાન પતિત થાય છે, સ્થિતિની અપે क्षाये तुल्य छ, वर्ष, गध, २स, भने २५शना पर्यायाथी, मत्यज्ञान, मने શ્રુતજ્ઞાન અને અચક્ષુદર્શનના પર્યાથી ષટસ્થાન પતિત થાય છે. મધ્યમ સ્થિતિવાળા પૃથ્વીકાયિક પણ એજ પ્રકારના છે અર્થાત્ તે બીજા મધ્યમ સ્થિતિવાળા પૃથ્વીકાયિકની અપેક્ષાએ દ્રવ્ય અને પ્રદેશોથી તુલ્ય છે, અવગાહનાથી ચતુઃસ્થાન પતિત વર્ણ, ગંધ, રસ, સ્પર્શ, મત્યજ્ઞાન, શ્રુતજ્ઞાન તથા અચક્ષુદર્શનના પર્યાયેથી ષસ્થાન પતિત છે, પણ વિશેષતા એટલી જ છે કે મધ્યમ સ્થિતિવાળા સ્વસ્થાનમાં પણ ત્રિથાન પતિત થાય છે અર્થાત એક મધ્યમ સ્થિતિવાળા પૃથ્વીકાયિક બીજા મધ્યમ સ્થિતિવાળા પૃથ્વીકાયિકથી
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy