SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ५ सू.६ नरयिकाणां पर्यायनिरुपणम् ६४९ गुणकालकस्य नैरयिकान्तरस्य तुल्यो भवति, 'अवसेसेहिं वाणगंधरसफासपजवेडिं' अवशेपैः वर्णगन्धरसस्पर्शपर्यवैः 'तिहिं नाणेहि त्रिभिः ज्ञान:- मतिश्रुतावधिलक्षणज्ञानपर्यवैः, 'तिहिं अण्णाणेहि' त्रिभिः अज्ञानः-मत्वज्ञानश्रुताज्ञानविमङ्गज्ञानलक्षणाज्ञानपर्यवैः 'तिहिं दसणेहिं' निमिः दर्शनैः-चक्षुश्चक्षुरवधिलणदर्शनपर्यवैश्च 'छट्ठाणवडिए' पट्स्थानपतितो भवति, तथा च शेप वर्णादिभिः जघन्यगुणकालको नैरयिको जघन्य गुणकालकस्य नैरयिकान्तरस्य अनन्तभागहीनो वा, असंख्येयभाग हीनो का, संख्येयभाग हीनो बा, संख्येयगुण हीनो वा, असंख्येयगुणहीनो वा, अनन्तगुण हीनो वा भवति, अनन्तभागास्यधिको वा, असंख्येयगाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येवणा-यधिको वा, असंख्येयगुणाभ्यधिको वा, अनन्तगुणार यधिको वा भवतीति गावः, का सर्व जघन्य अंश पाया जाता है दूसरे सर्व जवन्य अंश कृष्णवर्णवाले के तुल्य ही होता है, क्यों कि जबन्ध का एक ही रूप है, उसमें विविधता या न्यूनाधिकता नहीं होती। कृष्णवर्ण के सिवाय शेप चार वर्णो के पर्यायों से, गंध, रस, स्पर्श, तील नागों, तीन अज्ञानों और तीन दर्शनों के पर्यायों से पस्यानपान होता है । इस प्रकार कृष्णवर्ण के अतिरिक्त शेष वर्ण आदि ले जघन्य गुण काला नारक जघन्यगुण काले दूसरे नारक से अनन्त आग हीन, असंख्यानभाग हीन, संख्यातभाग हीन, संख्यातशुण हीन, असंख्यानगुण हीन अथवा अनन्तगुण हीन होता है। यदि अधिक हो तो अनन्तभाग अधिक, असंख्यातभाग अधिक संख्यानभाग अधिक, संघातगुण अधिक, असंख्यातगुण अधिक अथवा अनन्तगुण अधिक होता है। જઘન્ય અંશ કૃષ્ણ વર્ણવાળના તુલ્ય જ બને છે કેમકે જઘન્યનું એક જ રૂ૫ છે, તેમાં વિવિધતા અગર ન્યુનાધિકતા નથી થતી. કાળા રંગના સિવાય શેષ ચાર વર્ણના પર્યાયેથી, ગંધ, રસ, પશે, ત્રણનાનો, ત્રણ અજ્ઞાન અને ત્રણ દર્શનોના પર્યાથી પરસ્થાન પતિત બને છે. એ પ્રકારે કુણુવર્ણ સિવાય શેષ વર્ણ આદિથી જઘન્ય ગુગ કાળા નારક જઘન્ય ગુગ કાળા બીજા નારકથી અનન્ત ભાગહીન, અસંખ્યાત ભાગહીન, સંથાત ભાગહીન, સંખ્યાન ગુણહીન, અસંખ્યાત ગુણહીન અથવા અનન્ત ગુણહીન ઘાય છે. જે અધિક હાય અનત ભાગ અધિક, અરાખ્યાત ભાગ અધિક, રા ખ્યાન ભાગ અધિક સંખ્યાતગુણ અધિક, અસંખ્યાત ગુણ અધિક અથવા અનન્ત ગુગ અધિક થાય છે. म० ८२
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy