SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ६४८ प्रज्ञापनासूचे गौतमः पृच्छति-से केणटेणं भंते ! एवं बुच्चइ-जहण्णगुणकालगाणं नेरइयाणं अणंता पज्जवा पण्णता?' हे भदन्त ! तत्-अथ केनार्थेन कथ तावत, एवम्-उक्तरीत्या, उच्य ते यत् जघन्यमुणकालकानां नैरयिकाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह-'गोरमा !' हे गौतम ! 'जहण्णगुणकालए नेरइए जहण्णगुणकालगस्स नेरइयस्स दव्यट्टयाए तुल्ले' जघन्यगुणकालको नैरयिको जघन्यगुणकालकस्य नैरयिकस्य द्रव्यार्थतया तुल्यो भवति, 'पएसटयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउहाणबडिए' अवगाहनार्थतया चतुः स्थानपतितो भवति, तथा चासंख्येयभागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा भवति, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा भवति, 'ठिईए चउट्ठामवडिए' स्थित्या आयुः कर्मानुभवलक्षणस्थित्यपेक्षया जघन्यगुणकालको नैरयिकः चतुः स्थानपतितो भवति, 'कालवण्णपज्जवेहिं तुल्ले' कृष्णवर्णपर्यवैः जघन्यगुणकालको नैरयिका जघन्य भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! इस प्रकार कहने का क्या कारण है ? भगवन्-हे गौतम ! एक जघन्यगुण काला नारक दूसरे जघन्यगुण काले नारक से द्रव्य की दृष्टि से तुल्य है, प्रदेशों की दृष्टि से भी तुल्य है, मगर अवगाहना की दृष्टि से चतुःस्थान पतित होता है, अर्थात् असंख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन अथवा असंख्यातगुण हीन होता है। अगर अधिक हो तो असंख्यातभाग अधिक, संख्यातभाग अधिक, संख्यातगुण अधिक अथवा असंख्यात गुणअधिक होता है । स्थिति की अपेक्षा से भी चतुःस्थान पतित होता है। कृष्णवर्ण पर्याय से तुल्य होता है, अर्थात् जिप्स नारक में कृष्णवर्ण શ્રી ભગવાન–ગૌતમ ! અનન્ત પર્યાય છે, શ્રી ગૌતમસ્વામી–એ પ્રકારે કહેવાનું શું કારણ છે? શ્રી ભગવાન–હે ગૌતમ! એક જઘન્ય ગુણ કાળા નારક બીજા જઘન્ય ગુણ કાળા નરકથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે, પ્રદેશની દષ્ટિએ પણ તુલ્ય છે, પણ અવગાહનાની દૃષ્ટિએ ચતુ સ્થાન પતિત થાય છે અર્થાત્ અસંખ્યાત ભાગહીન, સ ખ્યાતભાગહીન, સંખ્યાત ગુણહીન અથવા અસંખ્યાત ગુણહીન થાય છે. અગર અધિક હોયતો અસંખ્યાત ભાગ અધિક, સંખ્યાત ભાગ અધિક સ ખાતગુણ અધિક અથવા અસંખ્યાત ગુણ અધિક હોય છે. સ્થિતિની અપેક્ષાએ પણ ચતુસ્થાન પતિત થાય છે. કૃષ્ણ વર્ણ પર્યાયથી તુલ્ય છે. અર્થાત્ જે નારકમાં કૃષ્ણ વર્ણના સર્વ જઘન્ય અંશ મળી આવે છે તે બીજા સર્વ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy