SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ५ सू.५ हीन्द्रियादीनां पर्याय निरूपणम् ६१५ देव अवगाहनार्थतया चतुःस्थानपतिता मयन्ति पदस्थानपतिता भवन्ति, किन्तु 'नवरे' नवरम् - पूर्वापेक्षया विशेषस्तु 'टिईए निद्वाणवडिया' स्थित्या - आयुः कर्मानुभवलक्षण स्थित्यपेक्षया त्रिस्थानपतिता भवन्ति तथा चेको वैमानिकच वैमानिकान्तरापेक्षया यदा हीनत्वेन विवक्षितस्तदा असंख्य भागहीनो वा, संख्येयभागहीनो वा संख्ये गुणहीनो वा भवति अथ अभ्यधिकत्वेन यदा विवक्षितस्तदापि असंख्येयभागाभ्यधिको वा संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा भवतीत्याशयः, एतेन पञ्चेन्द्रियतिरथां मनुष्याणाञ्चोत्कर्षेण त्रीणिपल्योपमानि स्थितिः प्रज्ञप्ता, पल्योपमस्य च असंख्येयवर्षसहस्रप्रमाणतया असंख्येयगुणवृद्धिहान्योरपि संभवेन चतुः स्थानपतितत्वं भवति, एवमेव वानव्यन्तराणामपि जघन्येन दशवर्षसहस्रस्थितिकत्वेन उत्कर्षेण पल्योपमस्थितिकत्वात् अवगाहना की दृष्टि से चतुःस्थानपतित और वर्ण आदि की दृष्टि से षट्स्थानपतित होते हैं । किन्तु इनमें विशेषता यह है कि ये ज्योतिष्क और वैमानिक स्थिति की दृष्टि से त्रिस्थानपतित हीनाधिक हैं । अगर एक को दूसरे से हीन विवक्षित किया जाय तो वह असंख्यातभाग हीन, संख्यातभाग हीन या संख्यातगुण हीन होता है । अगर अधिक विवक्षित किया जाय तो असंख्यात भाग अधिक, संख्यात. भाग अधिक अथवा संख्यातगुण अधिक होता है । पंचेन्द्रिय तिरीचों और मनुष्यों की स्थिति अधिक से अधिक तीन पल्योपम की कही गई है । पल्योपन असंख्यात हजार वर्षों का होता है, अतः उसमें असंख्यातगुणी वृद्धि और हानि का संभव होने से उसे चतुःस्थानपतित कहा है । इसी प्रकार वानव्यन्तरों की जघन्य दस हजार वर्ष की और उत्कृष्ट एक पल्योपम की स्थिति ચતુઃસ્થાન પતિત અને વર્ણ આદિની દૃષ્ટિએ ષસ્થાન પતિત થાય છે પણ તેમાં વિશેષતા એ છે કે આ યેાતિષ્ક અને વૈમાનિકદેવ સ્થિતિની દૃષ્ટિએ ત્રિસ્થાન પતિત હીનાધિક છે. અગર એકને ખીન્નથી હીન વિવક્ષિત કરાય તે તે અસંખ્યાત ભાગ હીન, સખ્યાત ભાગહીન અગર સંખ્યાત ગુણ હીન થાય છે અગર અધિક વિવક્ષિત કરાય તે અસ ખ્યાત ભાગ અધિક, સખ્યાત ભાગ અધિક અથવા સંખ્યાત ગુણ અધિક થાય છે. ૫ ચેન્દ્રિય તિય ચે। અને મનુષ્યની સ્થિતિ અધિકથી અધિક ત્રણ પાપમની કહેલી છે. પત્યેાપમ અસખ્યાત હાર વર્ગના હોય છે. તેથી તેમાં અસંખ્યાત ગણી વૃદ્ધિ અને હાનિનેા સભત્ર હોવાથી તેને ચતુઃ સ્થાન પતિત કહેલ છે. એ પ્રકારે વાનભ્યન્તરેની જવન્ય શ દતર વર્ષની અને ઉત્કૃષ્ટ એક પત્યે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy