SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ मैधिनी टीका पद ५.५ हीन्द्रियादीनां पर्यायनिरूपणम् ६११ वा संख्येयगुणहीनां वा असंख्येयगुणहीनो वा भवति, अथाभ्यधिकतया यदा विवक्षितो भवति तदा असंख्येयभागाभ्यधिको वा संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा असंख्येयगुणाभ्यधिको वा भवति, 'ठिईए चउट्टाण वडिए' स्थित्या - आयुः कर्मानुभवलक्षण स्थित्यपेक्षया, मनुष्यो मनुष्यान्तरापेक्षया चतुःस्थानपतितो भवति, तत्र यदा हीनत्वेन विवक्षितस्तदा असंख्येयभाग हीनो वा संख्येयभागहीनो वा संख्येयगुणहीनो वा, असंख्ये गुणहीनो वा भवति, यदा अभ्यधिकत्वेन विवक्षितस्तदा असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा भवति इत्याशयः, 'वण्णगंधर सफासआभिणिवोहियनाणसृयनाणओहिनाण मणपज्जवनाणपज्जवेद्दि छट्टाणवडिए केवलनाणपज्जवेहिं तुल्ले' मनुष्य से हीन हो तो असंख्यात भाग हीन, संख्यातभाग हीन, संख्यातगुण हीन या असंख्यातगुण हीन होता है | और यदि अधिक हो तो असंख्यात भाग अधिक, संख्यात भाग अधिक, संख्यात गुण अधिक अथवा असंख्यातगुण अधिक होता है । एक मनुष्य दूसरे मनुष्य से स्थिति की अपेक्षा चतुःस्थानपतित हीनाधिक होता है । अगर हीन हो तो असंख्यात भाग हीन, संख्यातभाग हीन, संख्यातगुण हीन अथवा असंख्यातगुण हीन होता है । अगर अधिक हो तो असंख्यातभाग अधिक, संख्यात भाग अधिक, संख्यातगुण अधिक अथवा असंख्यातगुण अधिक होता है । वर्ण, गंध, रस, स्पर्श, आभिनिवोधिक ज्ञान, श्रुतज्ञान, अवधिज्ञान और मनः पर्यवज्ञान के पर्यायों से पदस्थानपतित होता है, હાય તે। અસંખ્યાત ભાગહીન, સ ખ્યાત ભાગડ્ડીન, સંખ્યાતગુણુહીન અગર અસખ્યાત ગુણુ હીન હેાય છે, અને જે અધિક હાય તે। અસ ખ્યાત ભાગ અધિક, સખ્યાતભાગ અધિક સખ્યાત ગુણુ અધિક અથવા અસ ખ્યાત ગુણુ અધિક હાય છે. એક મનુષ્ય બીજા મનુષ્યથી સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત હીન અગર અધિક ડેાય છે. અગર હીન હાય છે તે અસ ખ્યાત ભાગહીન, સખ્યાત ભાગહીન, સ`ખ્યાત ગુણુ હીન અથવા અસ યાત ગુણહીન બને છે અગર અધિક હાય છે તે અસ ખ્યાત ભાગ અધિક, સખ્યાત ભાગ અધિક સખ્યાત ગુણુ અધિક અથવા અસંખ્યાત ગુડુ અધિક હાય છે. वर्णु, अ ध, रस, स्पर्श, मलिनियोधिज्ञान, श्रुतज्ञान, अवधिज्ञान भने મનઃપ વજ્ઞાનના પર્યાર્ચથી છ સ્થાન પતિત થાય છે, કૈવલજ્ઞાનના પર્યાયેાથી
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy