SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३० शापेनास्त्रे अथ दिगनुपातेन मनुष्याणामल्पबहुत्वं प्ररूपयति- 'दिसाणुवारणं सव्वत्थोवा मणुस्सा दाहिणउत्तरेणं' दिगनुपातेन - दिगनुसारेण, सर्व स्तोकाः सर्वेभ्योऽल्पाः, मनुष्याः दक्षिणोत्तरेण-दक्षिणस्याम् उत्तरस्याञ्च दिशि भवन्ति तयोर्दिशोः पञ्चानां भरतक्षेत्राणां पञ्चानामैरायत क्षेत्राणाञ्च स्तोकत्वात् तेभ्यः 'पुरच्छिमेणं संखेज्जगुणा' पौरस्त्येन - पूर्वस्यां दिशि मनुष्याः संख्येयगुणा भवन्ति, तत्र क्षेत्रस्य संख्येयगुण त्वात्, तेभ्योऽपि पच्चत्थिमेणं विसेसाहिया' पश्चिमेन - पश्चिमायां दिशि मनुष्या विशेषाधिका भवन्ति, अधोलौकिकग्रामेषु निसर्गत एव मनुष्यबाहुल्य सद्भावात्, अथ दिगनुपातेन भवनवासि देवानामल्पबहुत्वं प्ररूपयितुमाह- 'दिसावाणं सव्वत्थोवा भवणवासी देवा पुरच्छिमेणं पच्चत्थिमेणं' दिगनुपातेन - दिगनुसारेण सर्वस्तोकाः - सर्वेभ्योऽल्पाः भवनवासिनो देवाः पौरस्त्येन पूर्वस्यां पश्चिमेन पश्चिमायां च दिशि भवन्ति, तयोर्दिशो भवनानां स्तोकत्वात् तेभ्यः 'उत्तरेण असंखेज्जगुणा' उत्तरेण - उत्तरस्यां दिशि; उत्तरदिभाविनो भवनवासिनो देवा असंख्येयगुणा भवन्ति, तत्र स्वस्थानतया भवनानां प्रभूतत्वात्, तेभ्योऽपि दाहिणेणं असंखेज्जगुणा - दक्षिणेन दक्षिणस्यां दिशि दक्षिण और उत्तर दिशा में हैं, क्योंकि इन दिशाओं मे पांच भरत और पांच ऐरवत क्षेत्र थोडे ही हैं । इनकी अपेक्षा पूर्व दिशा में संख्यातगुणा अधिक हैं। क्योंकि वहां क्षेत्र संख्यातगुणा अधिक हैं इनकी अपेक्षा भी पश्चिम में विशेषाधिक हैं, क्योंकि अधोलौकिक ग्रामों में स्वभाव से ही मनुष्यों की बहुलता है । दिशा की अपेक्षा भवनवासियों का अल्पबहुत्व - दिशाओं की अपेक्षा से सब से कम भवनवासी देव पूर्व और पश्चिम दिशा में हैं, क्योंकि इन दोनों दिशाओं में उनके भवन थोडे हैं । इनकी अपेक्षा उत्तर में असंख्यातगुणा अधिक हैं, क्यों कि स्वस्थान होने से वहां भवन बहुत अधिक हैं । दक्षिण दिशा में इनसे भी असंख्यातगुणा અને ઉત્તર દિશમા છે. કેમકે આ દિશાઓમા પાચ ભરત અને પાચ અરવત ક્ષેત્ર થાડા જ છે. તેમની અપેક્ષાએ પૂર્વ દિશામા અસંખ્યાતગુણુા અધિક છે કેમકે ત્યાં ક્ષેત્ર સંખ્યાત ગુણા અધિક છે, તેમની અપેક્ષાએ પણ પશ્ચિમમા વિશેષાધિક છે. કેમકે અધેલૌકિક ગામામા સ્વભાવથી જ મનુષ્યેાની બહુલતા છે. દિશાની અપેક્ષાએ ભવનવાસિયાનુ અલ્પ-બહુત્વ, દિશાઓની અપેક્ષાએ ગપોથી અલ્પ ભવનવાસી દેવ પૂર્વ અને પશ્ચિમમાં છે કેમકે, આ બન્ને દિશાઓમા તેમના ભવન એછાં છે તેમની અપેક્ષાએ ઉત્તરમા અસ ખ્યાત ગુડ્ડા અધિક છે કેમકે સ્વસ્થાન હાવાથી ત્યાં ભવન ઘણા અધિક છે. દક્ષિણ દિશામાં તેનાથી પણુ અસ ખ્યાત ગણા છે કેમકે ત્યાં પ્રત્યેક ત્રિકાયના ચાર
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy